________________
जिणपूआ
इत्यादिपाठपूर्वं प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम् । एतच्चारात्रिकं तत्र देवतोद्देशेन
दिगनुसारेणोत्तार्यम् ।
२१
अथ मङ्गलप्रदीपः । सोऽप्यारात्रिकवत्पूज्यः, पाठाभ्यामुत्तार्यः तौ चामू -
22
"कोसंबिसंठिअस्स व, पयाहिणं कुणइ मउलिअपईवो ।
जिण ! सोमदंसणे दिणयरुव्व तुह मंगलपईवो ||
23
भामिज्जंतो सुरसुंदरीहिं तुह नाह ! मंगलपईवो । कणयायलस्स नज्जइ भाणुव्व पयाहिणं दितो ।। "
46.
२४७
२२
तथैव देदीप्यमानो जिनचलनाग्रे मुच्यते । आरात्रिकं तु विध्याप्यते न दोषः । अत्राहुः
वृद्धाः - प्रथमारात्रिके -३, द्वितीये - २, तृतीये - १ फेरकाः, चैत्यवन्दनादि ।
24
" संघस्स पवयणस्स, जिणस्स जणदिट्ठिदोसहरणत्थं । लवणाइ कीरइ जओ, वामावत्तं हवइ तेण ।।"
शक्त्या चाष्टधा सा विधेया । यह
25
'वरगंध-धूव चक्खुक्खएहिं कुसुमेहिं पवरदीवेहिं । नेविज्ज-फल- जलेहिं जिणपूआ अट्ठहा भणिआ ।। "
अत्र ज्ञातम्
२०. 'एतच्चारात्रिकं... णोत्तायें । 'मुद्रितश्राद्धविधौ नास्ति । २१. 'मङ्गलप्रदीपोऽप्यारात्रिकवत्पूज्यते' इति मुद्रितश्राद्धविधिवृत्तौ । २२.जिनचलनोपरिमोच्यः आरात्रिकविध्यापने न दोषः । इति हस्त० । २३. 'इह लवणारात्रिकाद्युत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्टयैव क्रियमाणं दृश्यते । श्री जिनप्रभसूरिकृतपूजाविधौ त्वेवमुक्तम् 'लवणाइउत्तारणं पालित्तयसूरिमाइपुव्वपुरिसेहिं संहारेण अणुन्नायंपि संपयंसिट्ठिए कारिज्जइ । ' इति श्राद्धविधिवृत्तौ ।
22. कौशाम्बिसंस्थितस्य इव प्रदक्षिणां करोति मुकुलितप्रदीपः ।
जिन ! सौम्यदर्शन ! दिनकर इव तव मङ्गलप्रदीपः ।।
23. भ्रामयन् सुरसुन्दरिभिः तव नाथ ! मङ्गलप्रदीपः । कनकाचलस्य ज्ञायते भानु इव प्रदक्षिणां ददन् ।। 24. संघस्य प्रवचनस्य, जिनस्य जनदृष्टिदोषहरणार्थम् । लवणादि क्रियते यतः वामावर्तं भवति तेन ।। 25. वरगन्ध-धूप-चोक्षक्षतैः कुसुमैः प्रवरदीपैः । नैवद्य - फल - जलैः जिनपूजा अष्टधा भणिता ।।