SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २४४ .mmmmmmmad ~~ 'मन्नह जिणाण आणं' स्वाध्यायः अप्पणो निस्साए उद्धं उप्पतित्ता जाव सोहम्मो कप्पो, नण्णत्थ अरहंते वा, अरहंतचेइयाणि वा, अणगारे वा भाविअप्पणो नीसाए उड्डे उप्पयति जाव सोहम्मो कप्पो, तं महादुक्खं खलु तहारूवाणं अरहंताणं भगवंताणं अणगाराण य अच्चासायणाए त्ति कट्ट ओहिं पउंजइ, ममं ओहिणा आभोएति, आभोएत्ता हा ! हा ! अहो ! हतो अहमंसि त्ति कट्ट ताए उक्किट्ठाए जाव दिव्वाए देवगईए वज्जस्स वीहिं अणुगच्छमाणे-अणुगच्छमाणे तिरियमसंखेज्जाणं दीवसमुद्दाणं मझंमज्झेणं जाव जेणेव असोगवरपायवे, जेणेव ममं अंतिए तेणेव उवागच्छइ, उवागच्छित्ता ममं चउरंगुलमसंपत्तं वज्जं पडिसाहरइ ।।" [भ.सू.-३/२/१४४] पूजाविधिश्च - प्रातः पूर्वं निर्माल्योत्सारणं प्रक्षालनं संक्षेपपूजा आरात्रिकं मंगलप्रदीपश्च । ततः स्नात्रादिसविस्तरद्वितीयपूजाप्रारम्भे देवस्य पुरः सकुङ्कुमजलकलश: स्थाप्यः । तत: - "मुक्तालंकारविकारसारसौम्यत्वकान्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्त्रयं पातु जिनबिम्बम् ।।" [श्राद्धविधिवृत्ति इत्युक्त्वाऽलङ्कारोत्तारणम् । "अवणिअकुसुमाहरणं पयइपइट्ठिअमणोहरच्छायं । जिणरूवं मज्जणपीढसंठिअं वो सिवं दिसउ ।।" [श्राद्धविधिवृत्ति इत्युक्त्वा निर्माल्योत्सारणम् । ततः प्रागुक्तकलशढालनं पूजा च । अथ धौतधूपितकलशेषु १४ ११. 'भगवंताणं' हस्त० नास्ति ।१२. अच्चासाणयाए' हस्त० । १३. निर्माल्योत्सारणं, ततः ‘मुक्ता...' श्लोकः, ततः ‘अवणिअ...' श्लोकः, ततः 'द्वाभ्यां जिनांघ्रितले पुष्पक्षेपः' इति पाठो हस्तप्रतौ । १४. निर्माल्योत्तारणम्' श्राद्धविधौ । निश्रया ऊर्ध्वमुत्पतितुं यावत् सौधर्मः कल्पः, नान्यत्र अर्हतो वा, अर्हच्चैत्यानि वा, अनगारान् वा भावितात्मनः निश्रया ऊर्ध्वमुत्पतन्ति यावत् सौधर्मः कल्पः तन्महादुःखं खलु तथारूपाणामर्हतां भगवतामनगाराणां च अत्याशातनया इति कृत्वा अवधिं प्रयुनक्ति मामवधिना आभोगयति, आभोग्य हा ! हा ! अहो ! हतः अहमस्मि इति कृत्वा तया उत्कृष्टया यावद् दिव्यया देवगत्या वज्रस्य वीथिमनुगच्छन्-अनुगच्छन् तिर्यग् असंख्येयानां द्वीपसमुद्राणां मध्यं मध्येन यावत् यत्रैव अशोकवरपादप: यत्रैव मम अन्तिकं तत्रैव उपागच्छति, उपागत्य मम चतुरङ्गलमसंप्राप्तं वज्रं प्रतिसंहरति । 14. अपनितकुसुमाभरणं प्रकृतिप्रतिष्ठितमनोहरछायम् । जिनरूपं मज्जनपीठसंस्थितं व: शिवं ददातु ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy