________________
जिणपूआ
“मेरुस्स सरिसवस्स य, जत्तिअमित्तं तु अंतरं होइ ।
६
भावत्थय- दव्वत्थयाण, अंतरं तत्तिअं नेअं ।। "
10
उक्कोसं दव्वत्थयं, आराहिय जाइ अच्चुअं जाव । भावत्थण पावइ, अंतमुहुत्तेण निव्वाणं ।। "
७
जिनपूजा क्रियमाणा इह परत्र च सुखावहा । यतः
11
८
"पूआए मणसंती, मणसंतीए हि उत्तमं झाणं ।
९
सुहझाणेण य मुक्खो, मुक्खे सुक्खं निराबाहं ।।”
श्रीभगवत्यां श्रीगौतमपृष्टः श्रीवीरः प्राह
२४३
[सम्बोधसित्तरि-४४-४५]
--
[सम्बोधप्रकरण-२०२]
१०
" गोयमा ! से जहानामए - इहं सबरा इ वा टंकणा इ वा बब्बरा इ वा चुचुया इवा पल्हया इ वा पुलिंदा इ वा एगं महं रण्णं वा गड्डुं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा नीसाए सुमहल्लमवि आसबलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारावि देवा णण्णत्थ अरहंते वा अरहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए उड्डुं उप्पयंति जाव सोहम्मो कप्पो ।। " [भगवतीसूत्र-३/२/१४२]
पुनरपि इन्द्रचिन्तनाधिकारे
13
“नो खलु समत्थे चमरे असुरिंदे असुरराया, नो खलु विसए चमरस्स असुरिंदस्स असुररण्णो
६. दव्वत्थय-भावत्थयाणं सम्बोधसित्तरौ । ७. 'आराहओ जाव अच्चुअं जाइ' सम्बोधसित्तरौ । ८. 'उज्जलं' हस्त० । ९. 'अणाबाहं' सम्बोधप्रकरणे 'निराबाहं' श्राद्धविधिवृत्तौ ।। १०. 'चुचुया इ वा' हस्त० नास्ति, 'पहू इ वा' हस्त० । 9. मेरोः सर्षपस्य च यावन्मात्रमन्तरं भवति । भावस्तवद्रव्यस्तवयोरन्तरं तावद् ज्ञेयम् ।।
10. उत्कर्षेण द्रव्यस्तवमाराध्य यात्यच्युतं यावत् । भावस्तवेन प्राप्नोत्यन्तर्मुहूर्त्तेन निर्वाणम् । 11. पूजया मनःशान्तिः मनः शान्त्या ह्युत्तमं ध्यानम् । शुभध्यानेन च मोक्षो मोक्षे सुखं निराबाधम् ।। 12. गौतम ! तद् यथानाम इह शबरा इति वा, टंकणा इति वा, बर्बरा इति वा, चुचुका इति वा, पल्हा इति वा, पुलिन्दा इति वा, एकं महत् अरण्यं वा गर्तं वा दुर्गं वा दरीं वा विषमं वा पर्वतं वा, निश्रया सुमहदपि अश्वबलं वा हस्तिबलं वा योद्धबलं वा धनुर्बलं वा आकलयन्ति एवमेव असुरकुमारा अपि देवाः नान्यत्र अर्हतो वा अर्हच्चैत्यानि वा अनगारान् वा भावितात्मनः निश्रया ऊर्ध्वमुत्पतन्ति यावत् सौधर्मः कल्पः । खलु समर्थः चमरः असुरेन्द्रः असुरराजः, नो खलु विषयः चमरस्य असुरेन्द्रस्य असुरराजस्य आत्मनः
13. नो