SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २४२ wmar'मन्नह जिणाण आणं' स्वाध्यायः छज्जीवकायसंजम, दव्वत्थए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ, पुप्फाईयं न इच्छंति ।। अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दव्वथए कूवदिटुंतो ।।" [आवश्यकभाष्य-९९१-९९४] उपदेशमालायामपि - "दो चेव जिणवरेहि, जाइजरामरणविप्पमुक्केहिं । लोगम्मि पहा भणिया, सुस्समणसुस्सावगो वा वि ।। भावच्चणमुग्गविहारया य दव्वच्चणं तु जिणपूया । भावच्चणाउ भट्ठो, हविज्ज दव्वच्चणुज्जुत्तो ।।" [उपदेशमाला-४९०-४९१] यस्तुभयभ्रष्टस्तस्य किं स्यादित्याह - "जो पुण निरच्चणो च्चिय, सरीरसुहकज्जमित्ततल्लिच्छो । तस्स न य बोहिलाभो, न सुग्गई नेव परलोगो ।।" [उपदेशमाला-९९२] भावार्चनं प्रधानम् - "कंचणमणिसोवाणं, थंभसहस्सूसियं सुवण्णतलं । जो कारिज जिणहरं, तओ वि तवसंजमो अहिओ ।।" [महानिशीथतृतीयाध्ययन] अन्यत्रापि - ३. 'संजमु' आ०नि० । ४. ...करणं' हस्त । 3. षड्जीवकायसंजमो द्रव्यस्तवे स विरुध्यते कृत्स्नः । ततः कृत्स्नसंयमविद्वांसः पुष्पादिकं नेच्छन्ति ।। 4. अकृत्स्नप्रवर्तकानां विरताविरतानामेष खलु युक्तः । संसारप्रतनुकरणो द्रव्यस्तवे कूपदृष्टान्तः ।। 5. द्वावेव जिनवरैर्जातिजरामरणविप्रमुक्तैः । लोके पन्थानौ भणितौ सुश्रमण: सुश्रावको वापि ।। 6. भावार्चनमुग्रविहारता च द्रव्यार्चनं तु जिनपूजा । भावार्चनाद् भ्रष्टो भवेत् द्रव्यार्चनोद्युतः।। 7. यः पुनः निरर्चन एव शरीरसुखकार्यमात्रतल्लिप्सुः । तस्य न च बोधिलाभो न सुगतिः नैव परलोकः ।। 8. काञ्चनमणिसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् । य: कारयेज्जिनगृहं ततोऽपि तप:संयमोऽधिकः।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy