________________
२४० .mmmmmmmmmm
mmmmmmmmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
च न भुजेऽहम् ।' अत्र तेषां तयोपदेशदानं श्राद्धीकरणं च, पश्चाद्वलनं प्रशंसाकरणं च तस्याः साक्षात्कुलदेवीयमित्यादि ।
ततो गुरुभिरुक्तम् - 'वत्स ! यत्त्वया अस्मिन् भवे सप्त चन्द्रोदया दग्धास्तस्य फलं ते च सप्तवार्षिको व्याधिर्जातः । सा मृगसुन्दरी जीवदयया स्वर्गे गत्वा यशोदत्तश्रेष्ठिनः पुत्री तव लक्ष्मीवती नाम्ना प्रिया बभूव । अस्याः शीलप्रभावेण तव व्याधिर्ययो, तत उभयोरपि जातिस्मरणम्, पुत्रं राज्ये विन्यस्य दीक्षाग्रहणम्, विधितपस्करणम्, ततः स्वर्गं गतौ ।
॥इति यतनायां चुल्हकोपरि चंद्रोदयकथानकम् ।।
__ [इइ जयणा]
।। इति द्वितीयगाथाव्याख्याने प्रबोधदीपिकायां द्वितीयः प्रस्तावः ।।