________________
१५७
.
१८२
१८४
१६०
१८५
१८५
१६३
१८६
१८६
१८७
१८९
कैर्लक्ष्यैस्तपसः कर्तव्यताऽकर्तव्यता
मनोवचःकायशुद्ध्या तुर्यव्रते निरतानां १०-पौषधव्रतविवरणम्
१५८ श्लाघ्यत्वम् • सर्वेषु कालेषु पौषधस्य कर्तव्यता १५८ स्त्रीसङ्गे महादोषत्वम्
१८३ • पौषधे मुखवत्रिकाया अनिवार्यत्वम् १५९ कामस्य दुर्जेयत्वम्
१८३ • मुखवत्रिकाप्रतिलेखने विधिनिषेधाश्च १५९
कामभोगस्यानर्थता • मुखवस्त्रिकातिरस्कारे आज्ञाभङ्गादिदोषाः शुद्धशीलपालने उपायाः • पौषधस्वरूपम्
१६१ अब्रह्मस्य फलम् • देशाहारपौषधे भोजनविधिः
अन्यदर्शनेऽपि अब्रह्मजन्यदोषाः • पौषधकृते सत्यतिथिसंविभागविधि: १६४
नारीणां नैसर्गिका दोषाः • पौषधविषये जिनचन्द्रश्राद्धस्य दृष्टान्तः १६५ • वेश्यासङ्गत्यागे सदुपदेशः .. ११-दानकर्तव्यस्य प्रतिपादनम् १६७
• परस्त्रीत्यागे हितोपदेशः
१८७ दीक्षावसरे जिनेश्वरदाननिरूपणम् १६७
विजातीयासक्तानामामुष्पीकपारलौकिकफलम् १८८ • समवसरणे श्रीजिनेश्वरैश्चतुर्विधधर्मप्ररूपणम् १६७ |• ब्रह्मव्रतस्यैहिकपारलौकिकफलम् १८८ • सप्तक्षेत्रे धनवपनं महाश्रावकस्य लक्षणम् १६८ |• अब्रह्मसेवनेऽनेकजीवसंघातवर्णनम् • जिनबिम्बे धनस्थापना तस्य च वैविध्यता १६८ |• शीलखण्डने फलम् स्वद्रव्येण जिनभवननिर्माणम्
काययापि ब्रह्मव्रतपालने सद्गतिः • जिनागममहिमागानं लेखनं च १६९
लज्जया भयेन वा शीलपालने सत्फलम् १९२ • साधुसाध्वीक्षेत्रेषु विशिष्टतमं कर्तव्यम् । १७१ |• शीलपालने भीष्मपितुलौकिकदृष्टान्तः • भिन्न-भिन्नप्रकारेण श्रावकक्षेत्रे भक्तिः १७२. शीलदृढतायां सुरप्रियस्य कथानकम् १९४ • स्त्रीणां गुणदोषचिन्तनं वात्सल्यं च १७२ १३-तपसो निरूपणम्
१९७ • तुङ्गिकानगरीश्राद्धानां गुणा दानादिक्रिया च १७४ जिनेश्वराणामुत्कृष्टतपोवर्णनम् १९७ • सति विभवे दानमसति च विभवे सद्भावना १७५ कर्मक्षये तपधर्मस्य प्रधानता • सुपात्रदाने धनदेव-धनमित्रयोः सम्बन्धः १७६ शरीरेन्दियकषायदमने तपसः श्रेष्ठता १२-शीलनिरूपणम्
१७९
तपोभिस्तामलितापसस्येशानेन्द्रत्वम् • शीलपालनप्रभावः
१७९
तामलितापसकथा शीलपालनस्य दुष्करत्वम्
जीवेण गृहीताहारजलस्यापरिमितता • शीलपालनेन सकलव्रतरक्षणं तद्भङ्गे च भङ्गः १७९ / • विरतिर्मनुष्यभवे एव सुलभा
२०० तुर्यव्रतपालने ब्रह्मगुप्तेः मनोनिग्रहस्य
तपसो वह्निना सह तुला चस्वरूपम
१८० |. तपविषये हरिकेशबलर्षिकथा
१९०
१६८
१९१
१९७
१९७
१९९
१९९
१७९
१९९
२००
२००
50