SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १५७ . १८२ १८४ १६० १८५ १८५ १६३ १८६ १८६ १८७ १८९ कैर्लक्ष्यैस्तपसः कर्तव्यताऽकर्तव्यता मनोवचःकायशुद्ध्या तुर्यव्रते निरतानां १०-पौषधव्रतविवरणम् १५८ श्लाघ्यत्वम् • सर्वेषु कालेषु पौषधस्य कर्तव्यता १५८ स्त्रीसङ्गे महादोषत्वम् १८३ • पौषधे मुखवत्रिकाया अनिवार्यत्वम् १५९ कामस्य दुर्जेयत्वम् १८३ • मुखवत्रिकाप्रतिलेखने विधिनिषेधाश्च १५९ कामभोगस्यानर्थता • मुखवस्त्रिकातिरस्कारे आज्ञाभङ्गादिदोषाः शुद्धशीलपालने उपायाः • पौषधस्वरूपम् १६१ अब्रह्मस्य फलम् • देशाहारपौषधे भोजनविधिः अन्यदर्शनेऽपि अब्रह्मजन्यदोषाः • पौषधकृते सत्यतिथिसंविभागविधि: १६४ नारीणां नैसर्गिका दोषाः • पौषधविषये जिनचन्द्रश्राद्धस्य दृष्टान्तः १६५ • वेश्यासङ्गत्यागे सदुपदेशः .. ११-दानकर्तव्यस्य प्रतिपादनम् १६७ • परस्त्रीत्यागे हितोपदेशः १८७ दीक्षावसरे जिनेश्वरदाननिरूपणम् १६७ विजातीयासक्तानामामुष्पीकपारलौकिकफलम् १८८ • समवसरणे श्रीजिनेश्वरैश्चतुर्विधधर्मप्ररूपणम् १६७ |• ब्रह्मव्रतस्यैहिकपारलौकिकफलम् १८८ • सप्तक्षेत्रे धनवपनं महाश्रावकस्य लक्षणम् १६८ |• अब्रह्मसेवनेऽनेकजीवसंघातवर्णनम् • जिनबिम्बे धनस्थापना तस्य च वैविध्यता १६८ |• शीलखण्डने फलम् स्वद्रव्येण जिनभवननिर्माणम् काययापि ब्रह्मव्रतपालने सद्गतिः • जिनागममहिमागानं लेखनं च १६९ लज्जया भयेन वा शीलपालने सत्फलम् १९२ • साधुसाध्वीक्षेत्रेषु विशिष्टतमं कर्तव्यम् । १७१ |• शीलपालने भीष्मपितुलौकिकदृष्टान्तः • भिन्न-भिन्नप्रकारेण श्रावकक्षेत्रे भक्तिः १७२. शीलदृढतायां सुरप्रियस्य कथानकम् १९४ • स्त्रीणां गुणदोषचिन्तनं वात्सल्यं च १७२ १३-तपसो निरूपणम् १९७ • तुङ्गिकानगरीश्राद्धानां गुणा दानादिक्रिया च १७४ जिनेश्वराणामुत्कृष्टतपोवर्णनम् १९७ • सति विभवे दानमसति च विभवे सद्भावना १७५ कर्मक्षये तपधर्मस्य प्रधानता • सुपात्रदाने धनदेव-धनमित्रयोः सम्बन्धः १७६ शरीरेन्दियकषायदमने तपसः श्रेष्ठता १२-शीलनिरूपणम् १७९ तपोभिस्तामलितापसस्येशानेन्द्रत्वम् • शीलपालनप्रभावः १७९ तामलितापसकथा शीलपालनस्य दुष्करत्वम् जीवेण गृहीताहारजलस्यापरिमितता • शीलपालनेन सकलव्रतरक्षणं तद्भङ्गे च भङ्गः १७९ / • विरतिर्मनुष्यभवे एव सुलभा २०० तुर्यव्रतपालने ब्रह्मगुप्तेः मनोनिग्रहस्य तपसो वह्निना सह तुला चस्वरूपम १८० |. तपविषये हरिकेशबलर्षिकथा १९० १६८ १९१ १९७ १९७ १९९ १९९ १७९ १९९ २०० २०० 50
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy