________________
२२२
60
उवज्झायनमुक्कारो सव्वपावप्पणास
।
मंगलाणं च सव्वेसिं चउत्थं हवइ मंगलं ।।
61
निव्वाणसाहए जोए, जम्हा साहंति साहुणो ।
समाय सव्वभूएसु, तम्हा ते भावसाहुणो ।।
'मन्नह जिणाण आणं' स्वाध्यायः
62
63
किं पिच्छसि साहूणं तवं व निअमं व संजमगुणं वा । तो वंदसि साहूणं ? एअं मे पुच्छिओ साह ।। विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तच्चगुणसाहयाणं सहायकिच्चुज्जयाण नमो ।। असहाइ सहायत्तं करंति मे संजमं करितस्स । एएण कारणेणं नमामिऽहं सव्वसाहूणं ।।
64
65
साहूण नमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए ।।
66
साहूण नक्कारो धन्नाणं भवक्खयं कुणंताणं । हिअयं अणुम्मुतो विसुत्तियावाराओ होइ ।।
67
साहू नक्कारो एवं खलु वणिओ महत्थुति ।
जो मरणंमि उवग्गे अभिक्खणं कीर बहुसो ।
68
साहूण नमुक्कारो सव्वपावप्पणासणो ।
मंगलाणं च सव्वेसिं पंचमं हवइ मंगलं ।।
60. उपाध्यायनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां चतुर्थं भवति मङ्गलम् ।।
61. निर्वाणसाधकान् योगान् यस्मात् साधयन्ति साधवः । समाश्च सर्वभूतेषु तस्मात्ते भावसाधवः ।। 62. किं प्रेक्ष्यसि साधूनां तपश्च नियमश्च संयमगुणं वा । तस्मात्वन्दसे साधूनामेतद् मया पृष्टः कथय ।। 63. विषयसुखनिवृत्तानां विशुद्धचारित्रनियमयुक्तानाम् । तत्त्वगुणसाधकानां सहायकृत्योद्यतानां नमः ।। 64. असहायस्य सहायत्वं कुर्वन्ति मम संयमं कुर्वतः । अनेन कारणेन नमाम्यहं सर्वसाधुभ्यः ।। 65. साधूनां नमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनर्बोधिलाभाय ।। 66. साधूनां नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति ।। 67. साधूनां नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः ।। 68. साधूनां नमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां पञ्चमं भवति मङ्गलम् ।।