SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २२२ 60 उवज्झायनमुक्कारो सव्वपावप्पणास । मंगलाणं च सव्वेसिं चउत्थं हवइ मंगलं ।। 61 निव्वाणसाहए जोए, जम्हा साहंति साहुणो । समाय सव्वभूएसु, तम्हा ते भावसाहुणो ।। 'मन्नह जिणाण आणं' स्वाध्यायः 62 63 किं पिच्छसि साहूणं तवं व निअमं व संजमगुणं वा । तो वंदसि साहूणं ? एअं मे पुच्छिओ साह ।। विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तच्चगुणसाहयाणं सहायकिच्चुज्जयाण नमो ।। असहाइ सहायत्तं करंति मे संजमं करितस्स । एएण कारणेणं नमामिऽहं सव्वसाहूणं ।। 64 65 साहूण नमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए ।। 66 साहूण नक्कारो धन्नाणं भवक्खयं कुणंताणं । हिअयं अणुम्मुतो विसुत्तियावाराओ होइ ।। 67 साहू नक्कारो एवं खलु वणिओ महत्थुति । जो मरणंमि उवग्गे अभिक्खणं कीर बहुसो । 68 साहूण नमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पंचमं हवइ मंगलं ।। 60. उपाध्यायनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां चतुर्थं भवति मङ्गलम् ।। 61. निर्वाणसाधकान् योगान् यस्मात् साधयन्ति साधवः । समाश्च सर्वभूतेषु तस्मात्ते भावसाधवः ।। 62. किं प्रेक्ष्यसि साधूनां तपश्च नियमश्च संयमगुणं वा । तस्मात्वन्दसे साधूनामेतद् मया पृष्टः कथय ।। 63. विषयसुखनिवृत्तानां विशुद्धचारित्रनियमयुक्तानाम् । तत्त्वगुणसाधकानां सहायकृत्योद्यतानां नमः ।। 64. असहायस्य सहायत्वं कुर्वन्ति मम संयमं कुर्वतः । अनेन कारणेन नमाम्यहं सर्वसाधुभ्यः ।। 65. साधूनां नमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनर्बोधिलाभाय ।। 66. साधूनां नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति ।। 67. साधूनां नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः ।। 68. साधूनां नमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां पञ्चमं भवति मङ्गलम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy