SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ नमुक्कारो xmmmmmmmmmmmmmmmmmm mom-२२१ 52 53 आयरियनमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं तईअं हवइ मंगलं ।। नामंठवणादविए भावंमि चउब्विहो उवज्झाओ । दव्वे लोइअ सिप्पाइ निण्हगा वा इमे भावे ।। बारसंगो जिणक्खाओ सज्झाओ कहिओ बुहेहिं । तं उवइसंति जम्हा उवझाया तेण वुच्चंति ।। उत्ति उवओगकरणे ज्झत्ति अ झाणस्स होइ निद्देसे । एएण हुँति उज्झा एसो अन्नोऽवि पज्जाओ ।। उत्ति उवओगकरणे वत्तिअ पावपरिवज्जणे होइ । झत्ति अ झाणस्स कए उत्ति अ ओसक्कणा कम्मे ।। उवज्झायनमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए ।। उवज्झायनमुक्कारो धन्नाण भवक्खयं कुणंताणं । हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ ।। उवज्झायनमुक्कारो एवं खलु वण्णिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो ।। 57 58 59 52. आचार्यनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां तृतीयं भवति मङ्गलम् ।। 53. नाम स्थापना द्रव्ये भावे चतुर्विध उपाध्यायः । द्रव्ये लौकिको शिल्पादि निह्नवा वा अयं भावे ।। 54. द्वादशाङ्गो जिनाख्यातः स्वाध्यायः कथितो बुधैः । तमुपदिशन्ति यस्मादुपाध्यायास्तेनोच्यन्ते ।। 55. 'उ' इति उपयोगकरणे 'ज्झ' इति ध्यानस्य भवति निर्देशे । एतेन भवति 'उज्झा' एषोऽन्योऽपि पर्यायः ।। 56. 'उ' इति उपयोगकरणे 'व' इति च पापपरिवर्जने भवति ।। 'झ' इति च ध्यानस्य कृते 'उ'इति च अवष्वष्कणानि कर्माणि ।। 57. उपाध्यायनमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनःबर्बोधिलाभाय ।। 58. उपाध्यायनमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति ।। 59. उपाध्यायनमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्षणं क्रियते बहुशः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy