SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २२० 44 सिद्धाण नमुक्कारो धन्नाण भवक्खयं कुणंताणं । हिअयं अणुम्मुतो विसुत्तियावारओ होइ ।। 45 सिद्धाण नमुक्कारो एवं खलु वणिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो । 46 सिद्धाण नमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं बिइअं हवइ मंगलं ।। 47 पंचविहं आयारं आयारमाणा तहा पभासंता । आयारं दंसंता आयरिया तेण वच्च॑ति ।। 48 आयारो नाणाई तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य । 49 'मन्नह जिणाण आणं' स्वाध्यायः आयरियनमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभा ।। 50 आयारियनमुक्कारो धन्नाणं भवक्खयं कुणंताणं । हिअयं अणुम्मुतो विसुत्तियावारओ होइ ।। 51 आयरियनमुक्कारो एवं खलु वणिओ महत् ि। जो मरणंम उवग्गे अभिक्खणं कीरए बहुसो ॥ 44. सिद्धानां नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति ।। 45. सिद्धानां नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः ।। 46. सिद्धानां नमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां द्वितीयं भवति मङ्गलम् ।। 47. पञ्चविधमाचारमाचरन्तस्तथा प्रभासमाणाः । आचारं दर्शयन्त आचार्यास्तेनोच्यन्ते ॥ 48. आचारो ज्ञानादिस्तस्याचरणात् प्रभाषणाद्वा । ये ते भावाचार्या भावाचारोपयुक्ताश्च ।। 49. आचार्यनमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनर्बोधिलाभाय ।। 50. आचार्यनमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति ।। 51. आचार्यनमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy