________________
मुक्का
36
“नवि अत्थि माणुसाणं तं सुक्खं नेव सव्वदेवाणं ।
जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ।।
37
सुरगणसुहं समत्तं सव्वद्वापिंडिअं अणंतगुणं । नय पावइ मुत्तिसुहं णंताहिवि वगवग्गूहिं ।।
38
सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हविज्जा । सोऽणंतवग्गभइओ सव्वागासे न माइज्जा ।
39
जह नाम कोई मिच्छो नगरगुणे बहुविहे विआणतो । न चएइ परिकहेउं उवमाइ तहिं असंतीए ।।
40
इअ सिद्धाणं सुक्खं अणोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तोसारिक्खमिणं सुणह वुच्छं ।।
41
जह सव्वकामगुणिअं पुरिसो भोत्तूण भोअणं कोइ । तहाछुहाविमुक्को अच्छिज्ज जहा अमिअतित्तो ।।
42
इअ सव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ।।
43
सिद्धाण नमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए ।।
२१९
36. नैवास्ति मनुष्याणां तत्सौख्यं नैव सर्वदेवानाम् । यत्सिद्धानां सौख्यमव्याबाधमुपगतानाम् ।। 37. सुरगणसुखं समस्तं सर्वकालपिण्डितमनन्तगुणम् । न च प्राप्नोति मुक्तिसुखमनन्तैरपि वर्गवर्गः ॥ 38. सिद्धस्य सुखराशिः सर्वकालपिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् ।। 39. यथा नाम कश्चित् म्लेच्छः नगरगुणान् बहुविधान् विजानन् । न शक्नोति परिकथयितुमुपमायां तत्रासत्याम् ।। 40. एवं सिद्धानां सौख्यमनुपमं नास्ति तस्योपम्यम् । किञ्चिद्विशेषेणास्य सादृश्यमिदं शृटत वक्ष्ये ।। 41. यथा सर्वकामगुणितं पुरुषो भुक्त्वा भोजनं कश्चित् । तृट्क्षुद्विमुक्त आसीत यथाऽमृततृप्तः ।। 42. एवं सर्वकालतृप्ता अतुलं निर्वाणमुपगताः सिद्धाः । शाश्वतमव्याबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः ।। 43. सिद्धानां नमस्कारो जीवं मोचयति भवसहस्त्रेभ्यः । भावेन क्रियमाणो भवति पुनर्बोधिलाभाय ।।