SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २१८ more xmmmmmmmmmm. 'मन्नह जिणाण आणं' स्वाध्यायः निज्जामगरयणाणं अमूढनाणमइकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ।। पालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पउरतणपाणिआणि अ वणाणि पावंति तह चेव ।। जीवनिकाया गावो जं पालंति ते महागोवा । मरणाइभया उ जिणा निव्वाणवणं च पावंति ।। तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिणिंदा लोगुत्तमभावओ तह य ।। अरहंत नमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए ।। अरिहंतनमुक्कारो धन्नाण भवक्खयं कुणंताणं । हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ ।। अरहंतनमुक्कारो एवं खलु वण्णिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो ।। अरिहंतनमुक्कारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पढमं हवइ मंगलं ।।" [आ.नि.-९०३-९१७, ९२३-९२६] 28. निर्यामकरत्नेभ्योऽमूढज्ञानमतिकर्णधारेभ्यः । वन्दामि विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्यः ।। 29. पालयन्ति यथा गावो गोपा अहिश्वापदादिदुर्गः । प्रचुरतृणपानियानि च वनानि प्राप्नुवन्ति तथैव च ।। 30. जीवनिकाया गाः, यत्पालयन्ति ते महागोपाः । मरणादिभयात्तु जिनाः, निर्वाणवनं च प्राप्नुवन्ति ।। 31. तस्मादुपकारित्वेन नमोऽर्हा भव्यजीवलोकस्य । सर्वस्येह जिनेन्द्राः, लोकोत्तमभावतस्तथा च ।। 32. अर्हन्नमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनः बोधिलाभाय ।। 33. अर्हन्नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति ।। 34. अर्हन्नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः ।। 35. अर्हन्नमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy