________________
नमुक्कारो roommommmmmmmmmm
wwwmorroramon २१७
23
पावंति निव्वुइपुरं जिणोवइटेण चेव मग्गेणं । अडवीइ देसिअत्तं एवं ने जिणिंदाणं ।। जह तमिह सत्थवाहं नमइ जणो तं पुरं तु गंतुमणो । परमुवगारित्तणओ निबिग्घत्थं च भत्तीए ।। अरिहो उ नमुक्कारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणंपि जिणो तहेव जम्हा अओ अरिहा ।। संसाराअडवीए मिच्छत्तऽन्नाणमोहिअपहाए । जेहिं कयं देसिअत्तं ते अरिहंते पणिवयामि ।। सम्मइंसणदिट्ठो नाणेण य सुटु तेहिं उवलद्धो । चरणकरणेण पहओ निव्वाणपहो जिणिंदेहिं ।। सिद्धिवसहिमुवगया निव्वाणसुहं च ते अणुप्पत्ता । सासयमव्वाबाहं पत्ता अयरामरं ठाणं ।। पावंति जहा पारं संमं निज्जामया समुद्दस्स । भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा ।। मिच्छत्तकालियावायविरहिए सम्मत्तगज्जभपवाए । एगसमएण पत्ता सिद्धिवसहिपट्टणं पोया ।।
20. प्राप्नुवन्ति निवृत्तिपुरं जिनोपदिष्टेनैव मार्गेण । अटव्यां देशिकत्वमेवं ज्ञेयं जिनेन्द्राणाम् ।। 21. यथा तमिह सार्थवाहं नमति जनस्तं पुरं तु गन्तुमनः । परोपकारित्वतः निर्विघ्नार्थं च भक्त्या ।। 22. अर्हस्तु नमस्कारस्य भावतः क्षीणरागमदमोहः । मोक्षार्थिनामपि जिनस्तथैव यस्माततोऽर्हाः ।। 23. संसाराटव्यां मिथ्यात्वाज्ञानमोहितपथायां । यैः कृतं देशिकत्वं तानर्हतः प्रणिप्रतामि ।। 24. सम्यग्दर्शनदृष्टः ज्ञानेन च सुष्ठु तैरुपलब्धः । चरणकरणेन प्रहतो निर्वाणपथो जिनेन्द्रैः ।। 25. सिद्धिवसतिमुपगता निर्वाणसुखं च तेऽनुप्राप्ताः । शाश्वतमव्याबाधं प्राप्ता अजरामरं स्थानम् ।। 26. प्रापयन्ति यथा पारं सम्यक् निर्यामकाः समुद्रस्य । भवजलधेः जिनेन्द्रास्तथैव यस्मादतोऽर्हाः ।। 27. मिथ्यात्वकालिकवातविरहिते सम्यक्त्वगर्जभप्रवाते । एकसमयेन प्राप्ताः सिद्धिवसतिपत्तनं पोताः ।।