________________
दाणं mmmmmmmmmmmmmmmmmmmmmmmmmm
mmmmmmmmmmmmm १७१
“पठति पाठयते पठतामसौ वसन-भोजन-पुस्तकवस्तुभिः ।
प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ।।[योगशास्त्र-३/११९ वृत्ति लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं दानम्, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति ।
साधूनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं तारयितुमुद्यतानामातीर्थकरगणधरेभ्यस्तद्दिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनं यथा - उपयुज्यमानस्य चतुर्विधाहारभेषज-वस्त्र-पात्रोपाश्रयादेः दानम् ।
"तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा । ____ अणुकूलेहिअरेहि अ अणुसट्ठी होइ दायव्वा ।।" [योगशास्त्र-३/११९ वृत्ति
तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनं मोक्षसाधकमेव ।
"जानीते जिनवचनं श्रद्धते चरति चाऽऽयिका[७]शबलम् ।
नास्यास्त्यसम्भवोऽस्यांनादृष्टविरोधगतिरस्ति ।।" [स्त्रीनिर्वाणकेवलीभुक्ति प्र.४] एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम्, स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम्, स्वस्त्रीभिश्च तासां परिच-विधानम्,
२९. 'दुलभमनुष्यं सफल०'हस्त० ।३०. नामायथोचित्त०'हस्त० । ३१. 'उपकारिणां प्रासुकैषणीयानां कल्पनीयानां चाशनादीनां,
रोगापहारिणां च भेषजादीनां. शीतादिवारणार्थानां च वस्त्रादीनां, प्रतिलेखनाहेतोरजोहरणादीनां, भोजनाद्यर्थं पात्राणाम्, औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद्रव्य-क्षेत्र-काल-भावापेक्षयाऽनुपकारकं नाम, तत् सर्वस्वस्यापि दानम्, साधुधर्मोद्यतस्य स्वपुत्र-पुत्र्यादेरपि समर्पणं च । किंबहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम्, जिनप्रवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । यदाह-, योगशास्त्र - धर्मसङ्ग्रहवृत्तौ । ३२. ‘तथा साध्वीषु स्वधनवपनम्' हस्त०, 'मोक्षसाधकमेव' योगशास्त्र-धर्मसङ्ग्रहवृत्ती
नास्ति । ३३. 'चार्यका सकं' हस्त०, ‘चार्यिका सकलम्' धर्मसङ्ग्रहवृत्तौ । ३४.'ऽस्या नादृष्टि.' हस्तः । 6. तस्मात् सति सामर्थ्य आज्ञाभ्रष्टे नो खलु उपेक्षा । अनुकूलैरितरैश्चानुशास्तिर्भवति दातव्या ।।