________________
१७२ rrrrrrrrror
rrrrrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
स्वपुत्रिकाणां च तत्सन्निधौ धारणम्, व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च, तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम्, सकृदन्यायप्रवृत्ती शिक्षणम्, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनोपचरणं चेति।
श्रावकेषु स्वधनवपनं यथा-तेषां श्रावकत्वेन सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? । सा च स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे सार्मिकाणां निमन्त्रणम्, विशिष्टभोजन-ताम्बूल-वस्त्राभरणादिदानम्, आपन्निमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणम्, अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम्, प्रमाद्यतां च स्मारण-वारण-चोदन-प्रतिचोदनादिकरणम्, पञ्चविधस्वाध्याये यथायोग्य विनियोजनम्, विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपौषधशालादेः करणमिति । _ श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । ताश्च ज्ञान-दर्शन-चारित्रवत्यः शील-सन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः ।
ननु स्त्रीणां कुतः शीलशालित्वं कुतो वा रत्नत्रययुक्तत्वम् ? स्त्रियो हि नाम लोके लोकोत्तरे चानुभवाच्च दोषभाजनत्वेन प्रसिद्धाः । एताः खल्वभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्यः, प्रत्यक्षा राक्षस्यः, असत्यवचनस्य साहसस्य बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरत एव परिहार्याः, तत् कथं दान-सन्मानवात्सल्यविधानं तासु युक्तियुक्तम् ?
उच्यते-अनेकान्त एष यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरुषेष्वपि हि समानमेतत्।
३५. 'साधर्मिकाः खलु श्रावकस्य श्रावकाः, समानधार्मिकाणां च योगशास्त्र-धर्मसङ्ग्रहवृत्तौ । ३६. विवाहादिप्रकरणे निमन्त्रणम्'
हस्त० । ३७. वाचना-प्रच्छना-परावर्तना-ऽनुप्रेक्षा-धर्मकथादिषु' इति योगशास्त्र-धर्मसङ्ग्रहवृत्त्योः । ३८. तच्च' योगशास्त्रवृत्ती, 'तद्वच्च' धर्मसङ्ग्रहवृत्तौ । ३९. 'शीलप्रधानाः' हस्त० । ४०. 'स्त्रीणां शील.' हस्तः । ४१. सन्मानादि युक्तिस्तासु ?' हस्त० । ४२. '०लत्वं पुरुषे.' हस्त ।