________________
[भावो]
[१४-भावः]
अथ भावनां दर्शयति । सकलोऽपि श्रीजिनधर्मो भावनापूर्वकं एव कृतः
पुंफलीति, नान्यथा । यतः
तथा
-
“घनं वित्तं दत्तं जिनवचनमभ्यस्तमखिलम्,
क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । तपस्तप्तं तीव्रं चरणमपि चीर्णं चिरतरम्, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ।।”
1
[सुक्तमुक्तावली -१११/१३]
“ज्वालाभिः शलभाः जलैर्जलचराः स्फूर्जज्जटाभिर्वटाः, मौण्ड्यैरूरणकाः समस्तपशवो नाग्न्यैः खरा भस्मभिः । कष्टाङ्गीकरणैर्द्रुमाः शुकवराः पाठैर्बका ध्यानकैः, किं सिध्यन्ति न भावशुद्धिविकलाः स्युश्चेत् क्रियाः सत्फलाः ।।”
[गुरुगुणषट्त्रिंशिका - २ वृत्ति ]
सर्वमपि धर्मानुष्ठानं विधानं परापेक्षमेव, भावना त्वेकैवात्मापेक्षा । यतः “वित्तसाध्यमिह दानमुत्तमं शीलमप्यविकलं सुदुर्द्धरम् ।
दुष्कराणि च तपांसि भावना, स्वीयचित्तवशगेति भाव्यताम् ।। "
भावनाधर्म एव केवलो विधीयमानो महागुणः श्रीजिनादिभिः प्रदर्शितः । यतः “विश्वश्रीवश्यमूलं विषयरतिमहाशाकिनीमोक्षमन्त्रः,
कल्याणाम्भोजवापी स्फुर[प्रविषम] दुरितोदन्वदुत्तारपोतः । वैराग्याकृष्टविद्या सदुपशमपयः पुष्करावर्तमेघः,
कैवल्याद्वैतमूलं जगति विजयते भावनाधर्म एकः ।।"
[
]
१.' दत्तं वित्तं' सुक्तमुक्तावल्याम् । २. 'भटाः' हस्त० । ३. 'वाग्भिर्बका ध्यानतः ' हस्त० । ४. 'शुध्यन्ति' हस्त० । ५. 'शश्वक्रिया
निष्फलाः ' हस्तः ।