________________
भावो
यथा सलवणैव रसवती सुस्वादास्तथा सर्वेऽपि दानादिधर्माः । यतः
“दानशीलतपः सम्पद्भावेन भजते फलम् ।
स्वादः प्रादुर्भवेद्भोज्ये किं नाम लवणं विना ? ।।" [सुक्तमुक्तावली - १११/८]
तथा
" तक्कविहूणो विज्जो लक्खणहीणो अ पंडिओ लोए । भावविहूणो धम्मो तिन्नि वि नूणं हसिज्जंति ।।" [ सुक्तमुक्तावली - १११ / २]
भावप्रधानस्यैव परमपदगमनं सुदुर्लभं नान्यस्य
“भावस्यैकाङ्गवीरस्य, सान्निध्याद्बहवः शिवम् | युकोऽपि दानाद्यैर्भावहीनैर्घनैरपि ।। "
दृष्टान्ताश्च
2
तथा
खवगनिमंतणपुव्वं, वासिअभत्तेण सुद्धभावेणं । भुंजंतो वरनाणं, संपत्तो कूरगड्डुओ ।।
सुहभावणावसेणं, विलासदप्पणहरे गिहत्थो वि । छक्खंडभरहनाहो, भरहनिवो केवली जाओ ।।
-
२०३
[सुक्तमुक्तावली -१११/९]
[भावनाकुलक - ८,४]
समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ । जेआ वड्डइ कागिणिलंछण अणुसज्जणा अट्ठ ।।
राया आइच्चजसे महाजसे अइबले अ बलभद्दे । बलविर कत्तविरिए जलविरिए दंडविरिए य ।।
६.
.. जसो ' आवश्यकनिर्युक्तौ ।
1. तक्रविहीनो वैद्यो लक्षणहीनश्च पण्डितो लोके । भावविहीनो धर्मो त्रीण्यपि नूनं हस्यन्ते ||
2. क्षपकनिमन्त्रणपूर्वं वासितभक्तेन शुद्धभावेन । भुञ्जानो वरज्ञानं सम्प्राप्तः कूरगडुकः ।।
3. शुभभावनावशेन विलासदर्पणगृहे गृहस्थोऽपि । षट्खण्डभरतनाथो भरतनृपः केवली जातः ।।