SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ भावो यथा सलवणैव रसवती सुस्वादास्तथा सर्वेऽपि दानादिधर्माः । यतः “दानशीलतपः सम्पद्भावेन भजते फलम् । स्वादः प्रादुर्भवेद्भोज्ये किं नाम लवणं विना ? ।।" [सुक्तमुक्तावली - १११/८] तथा " तक्कविहूणो विज्जो लक्खणहीणो अ पंडिओ लोए । भावविहूणो धम्मो तिन्नि वि नूणं हसिज्जंति ।।" [ सुक्तमुक्तावली - १११ / २] भावप्रधानस्यैव परमपदगमनं सुदुर्लभं नान्यस्य “भावस्यैकाङ्गवीरस्य, सान्निध्याद्बहवः शिवम् | युकोऽपि दानाद्यैर्भावहीनैर्घनैरपि ।। " दृष्टान्ताश्च 2 तथा खवगनिमंतणपुव्वं, वासिअभत्तेण सुद्धभावेणं । भुंजंतो वरनाणं, संपत्तो कूरगड्डुओ ।। सुहभावणावसेणं, विलासदप्पणहरे गिहत्थो वि । छक्खंडभरहनाहो, भरहनिवो केवली जाओ ।। - २०३ [सुक्तमुक्तावली -१११/९] [भावनाकुलक - ८,४] समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ । जेआ वड्डइ कागिणिलंछण अणुसज्जणा अट्ठ ।। राया आइच्चजसे महाजसे अइबले अ बलभद्दे । बलविर कत्तविरिए जलविरिए दंडविरिए य ।। ६. .. जसो ' आवश्यकनिर्युक्तौ । 1. तक्रविहीनो वैद्यो लक्षणहीनश्च पण्डितो लोके । भावविहीनो धर्मो त्रीण्यपि नूनं हस्यन्ते || 2. क्षपकनिमन्त्रणपूर्वं वासितभक्तेन शुद्धभावेन । भुञ्जानो वरज्ञानं सम्प्राप्तः कूरगडुकः ।। 3. शुभभावनावशेन विलासदर्पणगृहे गृहस्थोऽपि । षट्खण्डभरतनाथो भरतनृपः केवली जातः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy