SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [परोवयारो] [१७-परोपकारः] अथ परोपकारं भावयति । "पिबन्ति नद्यः स्वयमेव नाम्भः, खादन्ति न स्वादु फलानि वृक्षाः । .. नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः ।।" [ ] उत्तमतापि परार्थसाधनेनैव । यदुक्तम् - “नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तः; स्वार्थान् सम्पादयन्तो विततबहुतरारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखान्दुःखयन्तः; सन्तः साश्चर्यचर्या जगति बहुनताः कस्य नाभ्यर्थनीयाः ।।" [ ] ये जात्योत्तमास्ते परेषामुपकारं कृत्वापि प्रत्युपकारं न समीहन्ते । यतः - "स्थितिः सतां कानप्युपकृत्य यत्ते प्रयान्ति तत्प्रत्युपकारभीताः । निर्वाप्य पृथ्वीं तपतापतप्तां न वारिदा नेत्रपथे स्फुरन्ति ।।" [ ] उपकारकरणं दूरे तत्समीहापि धन्यत्वातिधन्यत्वख्यापका । यतः - "धन्यास्ते प्राणिनो येषां भवत्युपकृतिस्पृहा । ते धन्यतमा येषां सा सद्यः सिद्धिमश्नुते ।।" आगमेऽपि परोपकारः पुण्याङ्गतया प्रमाणीकृतः । यतः - आयारवत्थुतइअं जहन्नयं होइ नवमपुव्वस्स । तहिअं कालण्णाणं दस उक्कोसेण भिन्नाई ।।" [बृहत्कल्पभाष्य-१३८५] जिनकल्पिकानां जघन्यकं श्रुतं नवमपूर्वस्य प्रत्याख्याननामकस्याचाराख्यं तृतीयं वस्तु, तस्मिन्नधीते सति कालज्ञानं भवतीत्यतस्तदर्वाक्-श्रुतपर्याये वर्तमानस्य न जिनकल्पप्रतिपत्तिः । १. 'पयोमुचां किंव्वचिदस्ति शस्य'हस्त । २. ...नुतिभिः'हस्त० । ३. 'पुष्णतः स्वीयकार्य सततकृतमहारम्भयत्नाः'हस्तः । ___४. 'दुर्जनान् खर्वयन्तः' हस्त० । ५. 'त्रिभुवनभुवने वन्दनीया भवन्ति' हस्त । 1. आचारवस्तुतृतीयं जघन्यं भवति नवमपूर्वस्य । तदधीतं कालज्ञानं दशोत्कर्षेण भिन्नानि ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy