SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २२४ अत्र कथा ।। अथ नमस्कारफले राम-लक्ष्मण-सीता-रावण- - सुग्रीवानां पूर्वभवकथा || क्षेमपुरं पुरं, तत्र नयदत्तश्रेष्ठी, वसुनन्दा भार्या तयोः धनदत्त - वसुदत्तौ द्वौ पुत्रौ तयोरेको द्विजः प्रकृत्या दुर्जनो मित्रमभूत् । तथा तत्रैव पुरे समुद्रदत्तश्रेष्ठी, तत्पुत्री गुणवती रूपसौभाग्याद्यतिशयवती । समुद्रदत्तेन सा कन्या सर्वसमक्षं धनदत्ताय दत्ता । तस्मिन्नवसरे तत्पुरनिवासिना श्रीकान्तश्रेष्ठिना धनाद समुद्रदत्तं प्रलोभ्यान्तराले परिणीता गुणवती कन्या, अयं वृतान्तो द्विजमित्रेण धनदत्तलघुभ्रात्रे निवेदितः । तेन भृशमसहिष्णुना परावज्ञारोषेण खड्गप्रहारेण श्रीकान्तो मारितः, श्रीकान्तेनाऽपि म्रियमाणेन वसुदत्तोऽपि । गुणवती पित्रा समाश्वासिता, धर्मोद्यमाय प्रेरिताऽपि बहुलकर्मतया धर्मनिन्दा- गुणद्वेषिणी-साधूपहासादिपरा कालेन मृत्वा वने मृगी जज्ञे । वसुदत्त - श्रीकान्तौ तत्रैव वने मृगौ । तस्या मृग्याः कृते युद्धपरौ मृतौ, एवं हरिण्या हारिणे भवे, महिष्या माहिषे भवे, हस्तिन्या हस्तिने जन्मन्यन्योन्यं तौ मृतिं गतौ । एवं त्रयोदशभवान् वैरानुबन्धेन तस्याः कृते निधनं गतौ । अथ एतत्स्वरूपं धनदत्तेन ज्ञातम्, स वैराग्यागृहादि त्यक्त्वा पृथ्वीं भ्राम्यन् राजपुरे गतस्तत्र साधवो दृष्टाः । रात्रौ क्षुत्पिपासापीडितः साधुपार्श्वे भोजनं याचितवान् साधुभिरुक्तम् - भद्र ! अस्माकमुपाश्रयेऽन्नपानादिकं ध्रियते न, विशेषतो रात्रौ तवापि पापहेतुत्वान्न युक्तं रात्रिभोजनम् । यतः “ स कालः कश्चिदत्रास्ति, यत्र नैवोपभुज्यते । हित्वाऽकालं ततः काले, यो भुञ्जीत स धर्मवित् ।। - आयुर्वर्षशतं लोके, तदर्थं स उपोषितः । करोति विरतिं धन्यो यः सदा निशिभोजने ।। घटिकार्धं घटीमात्रं यो नरः कुरुते व्रतम् । स स्वर्गी किं पुनर्यस्य, व्रतं यामचतुष्टयम् ।। मन्नह जिणाण आणं' स्वाध्यायः जीवितं देहिनां यस्मादनेकापायसङ्कुलम् । कथञ्चिद्दैवयोगः स्यान्नक्तं सोऽनशनी भवेत् ।। " इत्यादि श्रुत्वा सम्यक्त्वमूलोऽणुव्रतादिको गृहिधर्मो गृहीतः । तं सम्यक् पालयित्वा सौधर्मे सुरो जातस्ततत्वा रत्नपुरे मेरुप्रभवणिक्पुत्रः पङ्कजमुखनामा जातः । क्रमेण यौवनं प्राप्तः, अन्यदा अम प्रतिशिक्षितोऽन्यदा अश्वारूढो बहिरुद्याने क्रीडार्थं गतः । तत्रैकं वृषभं वृद्धं दुर्बलाङ्गं पृथिव्यां पतितं मुमूर्षं विभाव्य संवेगनिर्वेदागतचित्तो वृषभकर्णे पञ्चपरमेष्ठिनमस्कारो दत्तः । वृषभोऽपि कोऽयं ममोपा परमबन्धुः कमपि महामन्त्रं ददानोऽस्तीति भावनया श्रुतनमस्कारो मृतः । तत्रैव रत्नपुरे सप्तच्छदराजा, भुवनीराज्ञी, तयोः पुत्रो वृषभध्वजः सञ्जज्ञे ज्ञान-विज्ञान- द्वासप्ततिकला- सौभाग्यसागरः । यथाऽयं
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy