________________
जयणा
7
सुविणिच्छियएगमई, धम्मम्मि अणण्णदेवओ य पुणो ।
न य कुसमएसु रज्जइ, पुव्वावरवाहयत्थेसु ।। दणं कुलिंगीणं, तस - थावरभूयमद्दणं विविहं । धम्माओ न चालिज्जइ, देवेहिं सइंदएहिं पि ।। वंदइ पडिपुच्छइ, पज्जुवासेइ साहुणो सययमेव । पढइ सुइ गुणेइ य, जणस्स धम्मं परिकहेई ।।
10
दढसीलव्वयनियमो, पोसइ - आवस्सएस अक्खलिओ । महुमज्जमंसपंचविह - बहुविहफलेसु पडिक्कंतो ॥ नाहम्मकम्मजीवी, पच्चक्खाणे अभिक्खणमुज्जुतो । सव्वं परिमाणकडं, अवरज्झइ तं पि संकंतो ।।
12
निक्खमण-नाण-निव्वाण - जम्मभूमीओ वंदइ जिणाणं । न य वसइ साहुजणविरहियंमि देसे बहुगुणे वि ।।
13
परतित्थियाण पणमण - उब्भावण - थुणण- भत्तिरागं च । सक्कारं सम्माणं, दाणं विणयं च वज्जेई ||
पढमं जईण दाऊण, अप्पणा पणमिऊण पारे । असई य सुविहियाणं, भुंजइ य कयदिसालोओ ।।
२३७
7. सुविनिश्चितैकमतिः धर्मेऽनन्यदेवतश्च पुनः । न च कुसमयेषु रज्यते पूर्वापरव्याहतार्थेषु ।।
8. दृष्ट्वा कुलिङ्गिनां त्रस - स्थावरभूतमर्दनं विविधम् । धर्मान्न चाल्यते देवैः सेन्द्रैरपि ।।
9. वन्दते प्रतिपृच्छति पर्युपास्ते साधून् सततमेव । पठति शृणोति गुणयति च जनस्य धर्मं परिकथयति ।। 10. दृढशीलव्रतनियमः पौषधावश्यकेष्वस्खलितः । मधु - मद्य - मांस - पञ्चविध-बहुविधफलेषु प्रतिक्रान्तः ।। 11. नाधर्मकर्मजीवी प्रत्याख्यानेऽभीक्ष्णमुद्युक्तः । सर्वं परिमाणकृतमपराध्यति तमपि सङ्क्रान्तः ।। 12. निष्क्रमण- ज्ञान - निर्वाणजन्मभूमयो वन्दते जिनानाम् । न च वसति साधुजनविरहिते देशे बहुगुणेऽपि ।। 13. परतीर्थिकानां प्रणमनोद्भावनस्तवनभक्तिरागं च । सत्कारं सन्मानं दानं विनयं च वर्जयति ।। 14. प्रथमं यतिभ्यो दत्वाऽऽत्मना प्रणम्य पारयति । असति च सुविहितानां भुङ्क्ते च कृतदिगालोकः ।।