________________
२३८
'मन्नह जिणाण आणं' स्वाध्यायः
15
साहूण कप्पणिज्जं, जं नवि दिन्नं कहिं चि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजंति ।।
वसही-सयणा-ऽसण-भत्त - पाण भेसज्जवत्थपत्ताई । जइ वि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ।। संवच्छर - चाउम्मासिएसु, अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गड़, जिणवरपूयातवगुणे ।।
17
साहूण चेइयाण य, पडणीयं तह अवण्णवाइं च । जिणपवयणस्स अहियं सव्वत्थामेण वारेइ ।।
19
विरया पाणिवहाओ, विरया निच्चं च अलियवयणाओ । विरया चोरिक्काओ, विरया परदारगमणाओ ।।
20
विरया परिग्गहाओ, अपरिमियाओ अणंततण्हाओ । बहुदोससंकुलाओ, नरयगईगमणपंथाओ ।।
मुक्का दुज्जणमित्ती, गहिया गुरुवयणसाहुपडिवत्ती । मुक्क परपरिवाओ, गहिओ जिणदेसिओ धम्मो
तैवनियमसीलकलिया, सुसावगा जे हवंति इह सुगुणा ।
तेसिं न दुल्लहाई, निव्वाणविमाणसोक्खाइं ।। " [ उपदेशमाला - २२९-२४५]
अत्र कथा
चंद्रोदयं च कुर्व्वन्ति, चुल्हकोपरिके नराः ।
तेषां तत्फलमाहात्म्यात्, स्वर्गो नूनं प्रजायते ।।
15. साधूनां कल्पनीयं यन्नापि दत्तं कस्मिंश्चित् किञ्चित् तस्मिन् । धीराः यथोक्तकारिणो सुश्रावकास्तन्न भुञ्जते ।। 16. वसति - शयनासनभक्तपानभैषजवस्त्रपात्राणि । यद्यपि न पर्याप्तधनो स्तोकादपि स्तोकं ददाति ।। 17. संवत्सर- चातुर्मासिकेष्वष्टाह्निकासु च तिथिषु । सर्वादरेण लगन्ति जिनवरपूजातपोगुणेषु ।। 18. साधूनां चैत्यानां च प्रत्यनीकं तथावर्णवादिनं च । जिनप्रवचनस्याऽहितं सर्वस्थेम्ना वारयति ।। 19. विरता: प्राणिवधात् विरता नित्यं चालीकवचनात् । विरताश्चौर्यात् विरताः परदारगमनात् ।। 20. विरताः परिग्रहादपरिमितातनन्ततृष्णात् । बहुदोषसङ्कुलात् नरकगतिगमनपथात् ।।
21. मुक्ता दुर्जनमैत्री गृहिता गुरुवचनसाधुप्रतिपत्तिः । मुक्तः परपरिवादो गृहितो जिनदेशितो धर्मः ।। 22. तपोनियमशीलकलिताः सुश्रावका ये भवन्तीह सगुणाः । तेषां न दुर्लभानि निर्वाणविमानसौख्यानि ।।