________________
विवेग
द्वितीयदिने मुनिभ्यो दत्त्वा पारणं कृतम् । यतः -
आम्रे निम्बे सुतीर्थे कचवरनिचये, शुक्तिमध्येऽहिवक्त्रे; औषध्यादौ विषाद्रौ गुरुसरसि गिरौ, पाण्डुभूकृष्णभूम्योः । इक्षुक्षेत्रे कषायद्रुमवनगहने, मेघमुक्तं यथाम्भः; तद्वत्पात्रेषु दत्तं गुरुवदनभवं, वाक्यमायाति पाकम् ।। जले तैलं, खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः । । २ ।।
३०१
।। इति यशोभद्रसूरि- कुमारपालयोः पूर्वभवकथा ।।
[इइविवेग]
[नायाधर्मकहा- १७ /६१]
[ चाणक्यशतक - १४ /५]
एवं पुण्याढ्यः सन्मृत्वा त्रिभुवनपालस्य पञ्चग्रामाधिपत्यभाजे गृहे श्रीमूलराजवंशे श्रीकुमारपालनामा राजपुत्रोऽभूत् । एवमुक्त्वा विरतासु देवीषु प्रभुभिः प्रोक्तं कोऽत्र प्रत्ययः । पुनर्देव्यः प्राहुः - उपराजं वदेः, तव नवलक्षतिलिङ्गशृङ्गारे देशे, उरङ्गले नगरे मानवान् प्रेषय | अद्याप्योढरवंशीयाः सन्ति । तेषां दासी स्थिरदेवी जीर्णा वृत्तान्तान् जानाति विवक्षति च । इदं श्रुत्वा देवीर्विसृज्य गच्छन्तीभिर्देवीभिस्तत्रत्ये ओढरगृहे लप्स्यमानानि कथितानि विज्ञाय श्रीपत्तननगरे राजान्तिकं गताः प्रभवः । पृष्टास्तत्र राज्ञा, तथैव राज्ञोऽग्रे न्यगादि । नरप्रेषणात् सर्वं ज्ञातं श्रीजिनधर्मे स्थैर्यं जातम् । सिद्धसेनस्यापि वैरकारणमुपलब्धम्, पूर्वभवे गर्भपातात् न सिद्धराजस्य पुत्रः । पूर्वभवविरचित श्रीजिनपूजोपार्जितं राज्यं श्रीकुमारपालस्य जातम् । यतः - 'देवचणेण रज्जं' इति वचनात् ।
७. 'हिमगिरिशिखरे' इति ज्ञाताधर्मकथाङ्गे । ८. ‘दानं' इति ज्ञाताधर्मकथाङ्गे । ९. कुमारपालसत्कान्यचरित्रेष्वत्र श्रीहेमचन्दसूर्याराधित-त्रिभुवनस्वामिनी - देव्याः सम्बन्धोऽयम् । - संपा० ।