________________
३००
am
wwwmmmmmmmmm. 'मन्नह जिणाण आणं' स्वाध्यायः
भण्डत्वं विदधाति नर्तनकला-भ्यासं समभ्यस्यति;
दूष्पूरोदरपूरणव्यतिकरे, किं किं न कुर्याज्जनः ।। सूरिभिः कस्यापि पाझंदाजीविकामानंदापितम्, तदानीं चौर्यलुण्टनादिनियमा दत्ताः । ततो जयताकस्तिलङ्गेषु उरङ्गलनगरे ओढरवणिज्यारकगृहे भोजनादिनाऽस्थात्, तत्राऽन्यदा यशोभद्रसूरयो विहरन्तः प्राप्ताश्चतुष्पथे मिलिता जयताकस्य, श्राद्धार्पितोपाश्रये स्थिताः । जयताकेन तत्र गत्वा मन:शुद्ध्या चौर्यनियमो गृहीतः । अन्येऽपि च नियमा गृहीताः। उत्सूरे ओढरगृहं गतस्तेन पृष्टः, प्राह - मम श्रीगुरुवराः प्राप्ताः सन्ति । तत्पार्श्वे नियमा गृहीताः । ओढरोऽप्युत्पन्नश्रद्धेव वक्त्यहमपि तान् वन्दिष्ये । जयताकेनोक्तम् - पुण्यात्पुण्यमिदं गतस्तत्रौढरो वन्दित्वा न्यषीदत् ।
"सर्वे निजसुखार्थिनो हि मनुजा, मोक्षे च नित्यं सुखम् ; तन्मार्गेऽद्वितयीसुसाधुपदवीं, सुश्रावकत्वं तथा । आद्यः पञ्चमहाव्रतैस्तदितरः स्याद्, द्वादशान्यैव्रतैः ; तन्मार्गमञ्चतां भवतु वोऽभीष्टार्थसिद्धिः सताम् ।।" हिंसा त्याज्या नरकपदवी, नानृतं भाषणीयम् ; स्तेयं हेयं सुरतविरतिः सर्वसंगानिवृत्तिः । जैनो धर्मो यदि न रुचितः, पापं का वृत्तेभ्यः ; सर्पिर्दुष्टं किमिदमियता, यत्प्रमेही न भुङ्क्ते ।।
तेनेत्यादिदेशना श्रुता, तत्त्वज्ञानमुन्मीलितम् । एतद्गुरुदक्षिणा गृह्यतामित्युक्ते ओढरेण, सूरिभिरुक्तम्वयं निर्ममा मितपरिग्रहा धनादि न गृह्णीमः । अथात्याग्रह एव तर्हि श्रीमहावीरप्रासादकारापणं दक्षिणा । कारित: प्रासादः, ओढरस्य जयताकेन सह सहोदरत्वमिवास्ते । एकदा पर्युषणापर्वणि ओढरः सपरिवारश्चलितो जयताकेन समं देवगृहं प्रति । पुष्पाणि गृहीत्वा देवानां पूजा कृता । जयताकं प्रत्युक्तं तेन - इमाणि पुष्पाणि मे गृहीत्वा देवपूजां कुरु । जयताको जगाद - पुष्पाणि भवदीयानि नैभिः पूजायां कृतायां किमपि मे फलम्, किन्तु विष्टिरेव केवला वरं ममापि पञ्चवरटकाः सन्ति तत्पुष्पैः पूजयिष्यामि जिनेन्द्रम् । जयताकस्तदा स्वहार्दभावेन पूजयन् पुण्यमगण्यमुपा यत् । तत ओढरजयताको धर्मशालायां श्रीगुरून वन्दितुं जग्मतुः । उपवासः कृतो जयताकेनौढरसङ्गत्या । यत: -
एके केचिद्यतिकरगतास्तुम्बकाः पात्रलक्ष्मीम्; गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । एके केचिद्ग्रथितसुगुणा दुस्तरं तारयन्ति; तेषां मध्ये ज्वलितहदया रक्तमन्ये पिबन्ति ।।
६. 'पात्रसंज्ञां लभन्ते ।, पात्रतामानयन्ति' इति सुभाषितरत्नभाण्डागारे ।