SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ पभावणा तित्थे । mmmmmmmm ३५१ तद्भार्या शीलवती, तयोः पुत्रौ महीधर-महीपालाख्यौ । कर्मदोषान्महीपालो देशान्तरभ्रमी जातः, तत्स्नेहान्महीधरो विरक्तोऽभूत् । तत्र श्रीजिनदत्तसूरिरस्ति । अन्यदा भवोद्विग्नो महीधरस्तत्पार्श्वे प्रव्रज्यामयाचीत्। सूरिस्तत्पितरौ पृष्ट्वा तं च योग्यं ज्ञात्वा प्रव्रज्यां तस्य ददौ । अनेकविद्याभृतं स्वपदे न्यस्य श्रीगुरु: स्वर्गतः । शाखानुगतनाम्नाऽसौ श्रीराशिलगुरुस्तत: । विद्याविनोदत: कालं गच्छन्तमपि वेद न ।। महीपालोऽपि राजगृहे श्रुतकीर्तिदिगम्बरैः प्रबोध्य प्रव्राजितः । सुवर्णकीर्तिरिति तस्य नाम दत्तम् । श्रुतकीर्तिगुरुस्तस्यान्यदा निजं पदं ददौ । श्रीमदप्रतिचक्राया विद्यां च धरणार्चिताम् ।। परकायप्रवेशस्य कलां चासुलभां कलौ । भाग्यसिद्धां प्रभुः प्रादात् तादृग्योग्या हि तादृशः ।। तत्पुरागतवाणिज्यकृद्भ्यो ज्ञात्वा जनन्यथ । जगाम मिलनायास्य भर्तरि त्रिदिवं गते ।। तत्र सा मिलिता, आह च - 'जैनधर्मेक्येऽपि द्वयोः पुत्रयोः सामाचारिभेदः कुत: ?' ततस्त्वं पूर्वजस्थाने, समागच्छ मया सह । यथोभौ भ्रातरौ सम्यक् गृहीत धर्ममेककम् ।। अहमप्येकस्मिन् धर्म लगामि, स मातुरुपरोधेन विजहे वायटे पुरे, सोदरौ मिलितौ तत्त्वं विचारयतः । दिगम्बर: श्वेताम्बरेण प्रबोधितः । तावन्यदा सवित्र्या च भिक्षावृत्त्यै निमन्त्रितौ । महाभक्त्या तदाचारदर्शनार्थं च किञ्चन ।। एकः शुश्रुषितस्थालीवृन्दे भोज्यविधिः कृतः । सामान्यो मध्यमस्थानेष्वपरः प्रवरः पुनः ।। पूर्वं दिगम्बर आकारितः, तेन रम्यभाण्डस्थो भोज्यविधिरादृतः, मध्यमस्थानस्थं शीतं दग्धं कदन्नं दृष्ट्वा मुखादिविकारः कृतः । द्वितीयपुत्रस्य साधुयुग्ममागतं प्राह-'भोज्यद्वयमप्याधाकर्मदोषेण दुष्टमस्माकं न कल्पते' इत्युक्त्वा पश्चाद्गतम् । इति श्वेताम्बरगिरा मातृप्रतिबोधगिरा च स प्रबुद्धः स्वबन्धुना प्रव्राजितः। योग्यं ज्ञात्वा तं श्रीराशिलगुरुः स्वपट्टे न्यस्य स्वर्जगाम । श्रीजीवदेवसूरिनाम्ना ख्यातः, यतिपञ्चशतीरूपतत्परिवार:, सोऽन्यदा वीरभवने व्याख्यां कुर्वन्नेकेन मन्त्रशक्तिमता योगिना दृष्ट: । चिन्तितं च तेन, अस्य चेत्किमपि छलं कुर्वे तदा मम शिक्षितं प्रमाणं विमृश्येति सभामध्यमध्यासीन: स्वलोलया पर्यंकमाबध्य भुमावुपविष्टः । वाचकस्य रसज्ञां च स्तब्धवान् । स्वशक्त्या वाचने शक्तं स्वं विनेयं विधाय च । अमुञ्चत् समये व्याख्यामव्याकुलमनाः प्रभुः ।। तस्य पर्यस्तिकाभूमावासनं वज्रलेपवत् तस्थौ । ततः स आह - 'करसम्पुटं संयोज्य महाशक्ते ! मां मुञ्च ।' कैश्चित् दयालुभिः श्राद्धैर्विज्ञप्तः प्रभुस्तममुञ्चत् । ३. 'श्रीजिनसूरि' हस्त० । ४. 'दृष्ट्वा' हस्त० । ५. 'भाग्य... तादृशः ।।' हस्त० नास्ति । ६. 'तत्रा' हस्त० । ७. 'सामाचारीभेदः' हस्त० । ८. 'धर्म संविचार्यार्यसम्मतम् ।' प्रभावकचरित्रे ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy