SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ८८ 27 “दो चेव जिणवरेहिं, जाइजरामरणविप्पमुक्केहिं । लोगम्मि पहा भणिआ, सुस्समण - सुस्सावगो वा वि ।।" [उपदेशमाला-४९०] विरत्यपेक्षयापि स्वप्नमध्ये दामद्वयविचारे केवलज्ञानोत्पत्त्यनन्तरं धर्मदेशनासमये च देश- सर्वविरत्याख्य-वामावामभुजद्वयः । धर्मः समुद्धरत्याशु जनं संसारसागरात् ।।१।। इत्याद्युपदेशपद्धत्या देशविरति सर्वविरतिरूपं विरतिद्वयमेव प्ररूपितम्, नान्यदधिकं किञ्चिन्मूलभूतं धर्माधिकारे, अपरे सर्वेऽपि शाखादिकास्तद्विस्ताररूपाः । तत्रापि देशविरतिः निर्लिङ्गा, सर्वविरतिस्तु लिङ्गा । 'मन्नह जिणाण आणं' स्वाध्यायः श्राद्धानां देशविरतिभाजां सामायिक- पौषधाद्यावश्यकजुषां च रजोहरण-मुखवस्त्रिका कलितानामपि श्रमण इव श्रावकः प्रोक्तः सूत्रेषु, न तु श्रमण एव । श्राद्धानां देशविरतिश्चेत् सलिङ्गा प्ररूपिताऽभविष्यत्तदा क्वाप्यागमे आनंदादीनां श्राद्धानां महाने[चे]ष्टापराणां सलिङ्गा दर्शिताऽभविष्यत् । न च क्वापि दर्शिता दृष्टा च केनापि क्वापि । श्राद्धो रजोहरण-मुखवस्त्रिकालिङ्गधारकस्तु साधुरेव तदा तेषां साधर्मिकत्वेन विहर्तुं कल्पते, कदापीति लाभमिच्छतां मूलक्षितिरागता लिङ्गधारणप्ररूपकाणाम् । इति प्रथमं सामायिकावश्यकम् । अत्र दमदन्तकथा - 28 निक्खतो हत्थसीसा दमदंतो कामभोगमवहाय । वि रज्जइ रत्तेसुं दुट्ठेसु ण दोसमावज्ज ।। 29 [आवश्यकभाष्य-१५१] वंदिज्जमाणा न समुक्कसंति हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइयरागदोसा ।। [आवश्यकनिर्युक्ति-८६६ ] 27. द्वावेव जिनवरैर्जातिजरामरणविप्रमुक्तैः । लोके पथ भणितो सुश्रमणः सुश्रावको वाऽपि ।। 28. निष्क्रान्तो हस्तिशीर्षात् दमदन्तः कामभोगानपहाय । नापि रज्यते रक्तेषु द्विष्टेषु न द्वेषमापद्यते ।। 29. वन्द्यमाना न समुत्कर्षन्ति, हील्यमानान समुज्ज्वलन्ति । दान्तेन चित्तेन चरन्ति धीराः, मुनयः समुद्घातितरागद्वेषाः । ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy