________________
१-छबिह-आवस्सयंमि
30
31
।। अथ दमदन्तकथा ।। हत्थिसीसए णगरे राया दमदन्तो नाम, इतो अगयपुरे णगरे पंच पंच पाण्डवा, तेसिं तस्स य वयरं, तेहिं तस्स [दमदन्तस्स] जरासंधमूलं रायगिहं गतस्स सो विसओ लूडितो दड्डो अ -
"मायया शत्रवो वध्या अवध्या स्युर्बलेन ये ।
यथा स्त्रीरूपमासाद्य, हता भीमेन कीचकाः ।।१।।" अण्णदा दमदंतो आगतो, तेण हत्थिणापुरं रोहितं, ते भएण ण निन्ति । ततो दमदंतेण ते भणिता-सिआला चेव सुण्णगविसए जहिच्छियं आहिंडिआ, जाव अहं जरासंधसगासं गतो ताव मम विसयं लूडेह, इयाणिं निप्फिडह, ते ण णिति ।
"तुल्यवर्णच्छदैरेव, कोकिलैः सह सङ्गतः ।। केन विज्ञायते काकः, स्वयं यदि न भाषते ।।"
[भोजप्रबन्ध-२६९] न विना मधुमासेन, अन्तरं पिककाकयोः ।
वसन्ते च पुनः प्राप्ते, काकः काकः पिकः पिकः ।। ताहे सविसयं गतो । अण्णदा निविण्णकामभोगो पव्वइओ, ततो एगल्लविहारं पडिमं पडिवण्णो विहरंतो हत्थिणापुरं गतो, तस्स बाहिं पडिमं ठितो, जुहिट्ठिलेण अणुजत्ताणिग्गण वंदितो । पच्छा सेसेहिवि चउहिं पंडवेहिं वंदितो, ताहे दुज्जोहणो आगतो । तस्स मणुस्सेहिं कहिअं, जहा - एस सो दमदन्तो, तेण सो मातुलिंगेण आहतो । पच्छा खंधावारेण एतेणं पत्थरं पत्थरं खिवंतेणं पत्थररासीकओ । जुहिद्विलो निअत्तो पुच्छति - एत्थ साहू आसि कहिं सो ?, लोएण कहिअं - जहा एसो पत्थररासी दुज्जोहणेण कओ, ताहे सो अंबाडितो, ते अ अवणिआ पत्थरा, तेल्लेण अब्भंगितो खामितो अ ।
30. हस्तिशीर्षे नगरे राजा दमदन्तो नाम, इतश्च गजपुरे नगरे पञ्च पञ्च पाण्डवाः, तेषां तस्य च वैरम्, तैस्तस्य
दमदन्तस्य जरासन्धमूलं राजगृहं गतस्य स विषयो लुण्टितो दग्धश्च, 31. अन्यदा दमदन्त आगतः, तेन हस्तिनापुरं रुद्धम्, ते भयेन न निर्यान्ति, ततो दमदन्तेन ते भणिताः - शृगाला इव
शून्यविषये यथेच्छमाहिण्डध्वम्, यावदहं जरासन्धसकाशं गतस्तावन्मम विषयं लुण्टयत, इदानीं निर्गच्छत, ते न निर्गच्छन्ति । 32. तदा स्वविषयं गतः । अन्यदा निर्विण्णकामभोगः प्रव्रजितः, तत एकाकिविहारं प्रतिमां प्रतिपन्नो विहरन् हस्तिनापुरं
गतः, तस्मात् बहिः प्रतिमया स्थितः । युधिष्ठिरेणानुयात्रानिर्गतेन वन्दितः, पश्चात् शेषैरपि चतुर्भिः पाण्डवैर्वन्दितः, तदा दुर्योधन आगतः, तस्य मनुष्यैः कथितम्-यथा एष सदमदन्तः, तेन समातुलिङ्गेनाहतः, पश्चात्स्कन्धावारेणागच्छता प्रस्तरं प्रस्तरं क्षिपता प्रस्तरराशीकृतः । युधिष्ठिरो निवृत्तः पृच्छति - साधुरत्रासीत् क्व सः ?, लोकेन कथितम् - यथैष प्रस्तरराशिर्दुर्योधनेन कृतः, तदा स निर्भसिंतः, ते चापनीताः प्रस्तराः, तैलेनाभ्यङ्गितः क्षमितश्च ।