SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ धरह सम्मत्तं omerommmmmmmmmmmmmmmmmmmmmmmm mmmmmmmmmmm ६७ जीवस्य [सम्यक्त्वावबोधजनितवैराग्योपचयात्] सर्वविरतिवाञ्छां कुर्वतोऽपि सर्वविरतिघातकप्रत्याख्यान[-आवरणाख्य-] कषायाणामुदयाज्जघन्य-मध्यमोत्कृष्टरूपा देशविरतिरेव जायते । तत्र जघन्या विरतिः - आउट्टिथूलहिंसाइ-मज्जमसाइचायओ । जहन्नो सावओ होइ, जो नमुक्कारधारओ ।।४९।। [गाथासहस्री-४०५] मध्यमा विरतिः - धम्मजुग्गगुणाइन्नो, छक्कम्मो बारसवओ । गिहत्थो अ सयायारो, सावओ होइ मज्झिमो ।। ५०।। [गाथासहस्री-४०६, ] उत्तमा विरतिः - सचित्ताहारवर्जकस्य सदैव कृतैकभक्तस्याजिमब्रह्मव्रतपालकस्य महाव्रताङ्गीकारस्पृहालुतया त्यक्तसर्वगृहद्वन्द्वस्य श्रमणोपासकस्य भवति, यदाह “उक्कोसेणं तु सड्डो अ, सचित्ताहारवज्जओ । एगासणगभोई अ, बंभयारी तहेव य ।।५१।।" [श्राद्धदिनकृत्यावचूरि-२२६] सम्यग्दर्शनादिलाभो जन्तुनां कैर्गुणैः स्यादिति दर्शयति श्रीआवश्यकोक्तगाथया"अब्भुट्ठाणे विणये परक्कमे साहुसेवणाए अ । संमदंसणलंभो विरयाविरईइ विरईए ।।५२।।" [आवश्यकनियुक्ति-८४८] 148 ८. 'मुदयात्सर्वविरतिप्रतिपत्तिशक्तिर्न समुत्पद्यते, किन्तु जघन्य...' इति गुणस्थानकक्रमारोह २४ वृत्तौ । ९. ....स्यानिंद्यबह्मव्रत...' इति गुणस्थानकक्रमारोहे । 46. आकुट्टीस्थूलहिंसादिमद्यमांसादित्यागतः । जघन्यः श्रावको भवति, यो नमस्कारधारकः ।। 47. धर्मयोग्यगुणाकीर्णः षट्कर्मा द्वादशव्रतः । गृहस्थश्च सदाचारः श्रावको भवति मध्यमः ।। 48. उत्कृष्टेन तु श्राद्धश्च सचित्ताहारवर्जकः । एकासनकभोजी च ब्रह्मचारी तथैव च ।। 49. अभ्युत्थाने विनये पराक्रमे साधुसेवनायां च । सम्यग्दर्शनलाभो विरताविरतेः विरतेः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy