________________
६८
'मन्नह जिणाण आणं' स्वाध्यायः
अत्र सम्यक्त्वोपरि विक्रमसम्बन्धः प्रतिभाव्यः ।
।। अथ विक्रमराजसम्बन्धः ।।
अथ प्रतस्थे पृथिवीं, पावयन्स्वपदैः प्रभुः । अन्वीयमानो मुनिभिर्विनयः सद्गुणैरिव । । १ । । जघन्यतोऽप्यभूत्कोटिः, प्रभोः पार्श्वे सुपर्वणाम् । ऋतुवातेन्द्रियार्थाश्चाऽनुकूलाः सर्वतोन्वहम् ।।२।। द्रुमाः 'कल्पद्रुमस्यास्य गच्छतो नतशीर्षकाः । अजायन्त जगद्भर्तुः शकुनाश्च प्रदक्षिणाः । । ३ । । युग्मम् स्वदुर्मुखत्वं जानन्तो, लज्जिता इव कण्टकाः । अधोमुखत्वमभजन् पथि प्रचलतः प्रभोः ।।४।। यत्रेशोऽगान्न तत्राऽतिवृष्ट्यवृष्टिरुजः क्वचित् । मारिवैरेतिदुर्भिक्षस्वान्यचक्रभयान्यपि । । ५ । । अप्रवृद्धनखश्मश्रुकेशो देशेषु सञ्चरन् । स्याद्वादी द्वारिकापुर्याः, पर्यन्तोवीं क्रमादगात् ।।६।। अस्यां सुरौघैः समवसरणे विहिते क्षणात् । तत्र प्राग्वत्प्रविश्यालञ्चक्रे सिंहासनं जिनः ।।७।। राजमान्या द्विपृष्ठस्य, तन्नरा द्वारिकापतेः । तदा समवसृत्याद्यं, मनः स्वाद्यं न्यवेदयन् ।।८।। सार्धाद्वादश रूप्यस्य, कोटीस्तेभ्यो मुदा ददौ । प्रभोः समवसृत्यां च नृपः सविजयो ययौ ।।९।। प्रभुं प्रदक्षिणीकृत्य कृतीन्दुः प्रणिपत्य च । द्विपृष्ठो बन्धुना सार्धमाऽऽसामासाऽनुवासवम् ।।१०।। अथ विश्वत्रयीनाथो विश्वभाषानुगामिनीम् । विश्वलोकप्रबोधार्थं विदधे धर्मदेशनाम् ।। ११ ।। भवा जन्तोरनन्ताः स्युर्नृभवः शस्यते परम् । यदर्ज्यन्तेऽमुना स्वर्गापवर्गाद्याः सुखश्रियः । । १२ ।। एषोऽपि पुरुषार्थानां कर्त्तृत्वेन विदां मुदे । तान् विना तेन किं जन्मसंख्यापूरणहेतुना । । १३ ।। स श्लाघ्यः पुरुषो यस्मिन् पुरुषार्थाः स्फुरन्त्यलम् । सरस्तदेव सेव्यं हि यत्रापः प्रापुरास्पदम् ।।१४।। धर्मार्थकाममोक्षाख्या-श्चत्वारस्ते जने श्रुताः । किंत्वर्थकाममोक्षाणां धर्म एव निबन्धनम् ।। १५ ।। तस्माद्विश्वार्थवृक्षाणां धर्मो बीजमिति ध्रुवम् । मन्वानैरमलज्ञानैर्जनैः सेव्योऽयमन्वहम् ।।१६।। एतस्य वृद्धये शुद्ध-बुद्धिभिर्गृहमेधिभिः । विज्ञाय सेवनीयानि व्रतानि द्वादशान्यपि ।।१७।। तत्राहिंसा च सत्यं चास्तेय - ब्रह्मापरिग्रहाः । यतेर्महाव्रतानि स्युः पञ्चैतानि तु सर्वतः ।। १८ ।।
ais मूनि पञ्चाणुव्रतानि गृहशालिनाम् । दिग्भोगानर्थदण्डाख्यं त्रिधा ज्ञेयं गुणव्रतम् ।।१९।। सामायिकं च देशावकाशः, षौषधसेवनम् । संविभागोऽतिथेश्चत्वार्येवं शिक्षाव्रतान्यपि ।। २० ।। द्वादशानां व्रतानां तु, सम्यक्त्वं जीवितं परम् । यथा गुणानामौदार्यं तपसां वा क्षमोच्चयः ।। २१ । । सर्वज्ञे सद्गुरौ धर्मे, या श्रद्धा हृदि निश्चला । सम्यक्त्वमिति तत्वज्ञै- विज्ञेयं हितमात्मनः ।। २२ ।।
१. 'कल्पद्रुमास्यास्य गतौ' हस्त० ।