________________
परिशिष्ट:-१ .
rror- ३८३
शीलम्
आवश्यकचूर्णि पञ्चमाध्ययन १०४
दशवैकालिक-७/५ ३०७ आवश्यकनियुक्ति-५८० ३४८ दशवैकालिक-८/५७ १८१ उपदेशमाला-२४३ २३८
उपदेशमाला-२४२ २३८ साधर्मिकवा. कुलक-६, श्राद्धदिनकृत्य-२०३ २७१
दशवैकालिक-८/५३ १८० दशवैकालिक ९/४/४ १५७
दशवैकालिक ८/५९ १८१ आवश्यकनियुक्ति-१०१२ २२२
उपदेशमाला-२१२ १८३ उपदेशमाला-५९ १८२ प्रतिक्रमणचूर्णि १०७
शीलम्
१९१
विणयमूलो धम्मो
वन्दनकम् वितहं पि तहामुत्तिं भाषासमितिः वित्ती उ सुवण्णस्स
प्रभावना विभूसा इत्थि विरया परिग्गहाओ
यतना विरया पाणिवहाओ
यतना विवायं कलहं चेव साधर्मिकवात्सल्यम् विवित्ता अ भवे
शीलम् विविहगुणतवोरये प्रत्याख्यानम् विसएसु मणुन्नेसु
शीलम विसयसुहनिअत्ताणं नमस्कारः विसयविसं विसयासिपंजरमिव
शीलम् विहिणा सामाईअं
प्रतिक्रमणम् वीरजिणो गोअमसामिपुठो शीलम् वीरिअसजोगयाए
कायोत्सर्गः वेइयबद्धभयंतं
वन्दनकम् वेयावच्चे अब्भुज्जएण स्वाध्यायः वोसिरइ मत्तगे
प्रतिक्रमणम् संकप्पो संरंभो
जीवकरुणा संकेयं चेव अद्धाए
प्रत्याख्यानम् संघस्स पवयणस्स
जिनपूजा संझरागजलबुब्बुओवमे व्यवहारशुद्धिः संथारयपव्वज्जं
पुस्तकलेखनम् संफासं ति भणंतो
वन्दनकम् संबुज्झह किं न धार्मिकजनसंसर्गः संरम्भ-समारम्भ-आरम्भा जीवकरुणा संवच्छरचाउम्मासिएस
यतना संवच्छरमुक्कोसं
कायोत्सर्गः संवच्छरमुसभजिणो
तपः संवरिआसवदारो
कायोत्सर्गः संविग्गअन्नसंभोइ
प्रत्याख्यानम्
आवश्यकनियुक्ति-१५१३ १२१ गुरुवन्दनभाष्य-२४ ९७
पुष्पमाला-४२७ २०८ आवश्यकनियुक्ति-१२४९ वृत्ति १११
३१४ आवश्यकनियुक्ति-१५६५ १३२
२४७ उपदेशमाला-२०७ २८०
भक्तपरिज्ञा-३३ ३४६ योगशास्त्र ३/१२९ वृत्ति ९९
३२५
३१४ उपदेशमाला-२४० २३८ आवश्यकनियुक्ति-१४५८ ११९
उपदेशमाला-२ १९७ आवश्यकनियुक्त १४६५ १२०
आवश्यकभाष्य-२४४ १३५