________________
NNNNNNNNNNNNN
• 'मन्नह जिणाण आणं' स्वाध्यायः
12
'दंसणायारविसोही, चउवीसायत्थएण कज्जई अ ।
अच्चन्भुअगुणकित्तण-रूवेणं जिणवरिंदाणं ।। नाणाईआ उ गुणा, तस्संपन्नपडिवत्तिकरणाओ । वंदणएणं विहिणा, कीरइ सोही अ तेसि पि ।। खलियस्स य तेसिं, पुणो विहिणा जं निंदणाइपडिकमणं । तेणं पडिक्कमणेणं, तेसिं पि य कीरए सोही ।। चरणाइआइआणं, जहक्कम वणतिगिच्छरूवेणं । पडिकमणासुद्धाणं, सोही तह काउसग्गेणं ।। गुणधारणरूवेणं, पच्चक्खाणेण तवइआरस्स ।
विरियायारस्स पुणो, सचेहि वि कीरए सोही ।।" [चतुःशरणप्रकीर्णक २-७] सामायिकाद्यावश्यकानि सर्वाणि मुखवस्त्रिका-चरवलकाद्युपकरणग्रहणपूर्वमीर्यापथिकीप्रतिक्रमणपूर्वकाण्येवागमयुक्त्या क्रियमाणानि प्रमाणतयावगम्यते । यतः -
"ववहारावस्सय-महानिसीह-भगवइ-विवाहचूलासु ।
पडिक्कमणचुण्णिमाइसु, पढमं इरिआपडिक्कमणं ।।" [धर्मसङ्ग्रह - ६१ वृत्ति]
"तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता गमणागमणाए पडिक्कमइ, पडिक्कमित्ता संखं समणोवासगं वंदइ नमसइ ।"
श्रीभगवतीसूत्रे । 9. दर्शनाचारविशोधिश्चतुर्विंशत्यात्मस्तवेन क्रियते च । अत्यद्भुतगुणकीर्तनरूपेण जिनवरेन्द्राणाम् ।। 10. ज्ञानादिकास्तु गुणास्तत्सम्पत्रप्रतिपत्तिकरणात् । वन्दनकेन विधिना क्रियते शोधिश्च तेषामपि ।। 11. स्खलितस्य च तेषां पुनर्विधिना यन्निन्दनादिप्रतिक्रमणम् । तेन प्रतिक्रमणेन तेषामपि च क्रियते शोधिः ।। 12. चरणातिगादिकानां यथाक्रमं व्रणचिकित्सारूपेण । प्रतिक्रमणाशुद्धानां शोधिस्तथा कायोत्सर्गेण ।। 13. गुणधारणरूपेण प्रत्याख्यानेन तपोऽतिचारस्य । वीर्याचारस्य पुनः सर्वैरपि क्रियते शोधिः ।। 14. व्यवहारावश्यक-महानिशीथ-भगवती-विवाहचूलासु । प्रतिक्रमणचूर्णिमादिषु प्रथममीर्याप्रतिक्रमणम् ।। 15. ततः स पुष्कली श्रमणोपासको यत्रैव पौषधशाला यत्रैव शङखः श्रमणोपासकस्तत्रैवोपागच्छति, उपागम्य
गमनागमनया प्रतिक्रमति, प्रतिक्रम्य शङ्ख श्रमणोपासकं वन्दते नमति ।