________________
१-छब्बिह-आवस्सयंमि mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ८३
"सामाइअं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च ।" सामायिकशुद्धिर्येन प्रकारेण स्यात्तदाह -
"सामाइअंति काउं, घरवित्तिं जो उ चिंतये सड्डो । अट्टवसट्टोवगओ, निरत्थयं तस्स सामइअं ।। कंडसामाइओ पुव्वं बुद्धीए पेहिऊण भासिज्जा । सइ निरवज्जं वयणं अन्नह सामाइ न भवे ।। अनिरिक्खियापमज्जिअ थंडिल्ले ठाणमाइ सेवंतो । हिंसाभावे वि न सो कडसामाइओ पमायाओ ।। न सरइ पमायजुत्तो जो सामाइअं कया उ कायव्वं । कयमकयं वा तस्स उ कयं पि विफलं तयं नेअं ।। काऊण तक्खणं चिअ पारेइ करेइ वा जहिच्छाए ।
अणवट्ठिअं सामइअं अणायराओ न तं सुद्धं ।।" [श्रावकप्रज्ञप्ति-३१३-३१७] केन हेतुना सामायिकाद्यावश्यकानि भव्यैर्विधीयन्ते, तद् हेतुमाह - "चारित्तस्स विसोही, कीरइ सामाइएण किल इहयं । सावज्जेअरजोगाण, वज्जणाऽऽसेवणत्तणओ ।।
६. अशुद्धिपरिहारेण शुद्धिः स्यादिति। - संपा० । ७. 'घरचिन्तं' आवश्यकनियुक्तौ, 'परचिन्तं' श्रावकप्रज्ञप्ती, 'गिहकज्जं'
सम्बोधसित्तर्याम् । ८. पेहितूण भासेज्जा' आवश्यकनियुक्तौ । ९. 'अणवज्ज' श्रावकप्रज्ञप्तौ । १०. सेवेन्तो' आवश्यकनि० । 3. सामायिकमिति कृत्वा गृहवृत्तिं यस्तु चिन्तयेत् श्राद्धः । आर्तवशातॊपगतो निरर्थकं तस्य सामायिकम् ।। 4. कृतसामायिकं पूर्व बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ।। । 5. अनिरीक्ष्य-अप्रमृज्य स्थण्डिले स्थानादि सेवमानः । हिंसाभावेऽपि नासौ कृतसामायिकः प्रमादतः ।। 6. न स्मरति प्रमादयुक्तो यः सामायिकं कदा तु कर्तव्यम् । कृतमकृतं वा तस्य तु कृतमपि विफलं तकं ज्ञेयम् ।। 7. कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया । अनवस्थितं सामायिकमनादरान्न तच्छुद्धम् ।। 8. चारित्रस्य विशोधिः क्रियते सामायिकेन किल इह । सावद्येतरयोगानां वर्जनाऽऽसेवनातः ।।