________________
गुरुथुइ
mmmmmmmm
mmmmmmwww२५९
तत्त्वनिरूपणेऽपि - "अरिहंतुवएसेणं सिद्धा नज्जति तेण अरिहाई ।
नवि कोई परिसाए पणमित्ता पणमई रन्नो ।।" [आवश्यकनियुक्ति-१००९]
"सिद्धांतेऽपि-भयवं ! केरिसे गुरूपन्नत्ते ? गो० धम्मायत्ते गुरू दुविहे पन्नत्ते । तवोवत्ते-१ नाणवत्ते अ-२ तत्थ तवोवत्ते वडवत्तसमाणे केवलं अप्पाणं तारेइ । नाणवत्ते पुण जाणवत्तुव्व । अप्पाणं च परं च तदुभयं च तारेइ ।।"
[ ] शुद्धधर्मप्ररूपकाश्च ये प्रायः सुसाधव एव ज्ञायन्ते । यत: - "सर्वत्रापि च सम्भवन्ति बहवः पापोपदेशप्रदाः ; लोकोऽपि स्वयमेव पापकरणे गाढं निबद्धादरः । के ते सत्त्वहितोपदेशविशदव्यापारिण: साधवः ;
यत्संसर्गनिसर्गनष्टतमसो निर्वान्त्यमी देहिनः ।।" तथा -
"तहारूवस्स णं भंते ! समणस्स पज्जुवासणा किं फला ?, गोयमा ! सवणफला, सवणे नाणफले, नाणे विन्नाणफले, विन्नाणे पच्चक्खाणफले, पच्चक्खाणे संजमफले, संजमे अणण्हयफले, अणण्हवे तवफले, तवे वोदाणफले, वोदाणे अकिरिआफले, अकिरिआ सिद्धिफला पण्णत्ता ।
३. 'तत्त्वत्त्वायेऽपि' हस्त० । ४. 'क्वैते सर्वजनोपदेश' हस्त० । ५. बद्धमनसो' हस्त० । 1. अर्हदुपदेशेन सिद्धा ज्ञायते तेन अर्हदादि । नापि कश्चित् परिषदं प्रणम्य प्रणमति राज्ञः ।। 2. सिद्धान्तेऽपि भगवान् किदृशो गुरुप्रज्ञप्तः ? गौ० - धर्मायत्वे गुरुः द्विविधः प्रज्ञप्तः । तपःपात्रो
ज्ञानपात्रश्च, तत्र तपःपात्रो वटपत्रसमानः केवलमात्मानं तारयति । ज्ञानपात्रः पुनः यानपात्ररिव, आत्मानं
च परं च तदुभयं च तारयति । 3. तथारूपस्य भदन्त ! श्रमणस्य पर्युपासना किं फला ? गौतम ! श्रवणफला, श्रवणात् ज्ञानफलम्, ज्ञानात् विज्ञानफलम्, विज्ञानात् प्रत्याख्यानफलम्, प्रत्याख्यानात् संयमफलम्, संयमात् अनाश्रवफलम्, अनाश्रवात् तपःफलम्, तपसः व्यवदानफलम्, व्यवदानात् अक्रियाफलम्, अक्रिया सिद्धिफला
प्रज्ञप्ता ।