________________
[गुरुथुइ]
[२१-गुरुस्तुतिः]
गुरुथुइ गुरूणां स्तुतिर्विधेया भविभिः । यतः
“निघण्टोक्तौवशब्दार्थः प्रमाणं यदि धीमता । तत्किं गुरुर्विधेये तकः सार्थः सरलेऽध्वनि ।। "
पुरा संप्रत्यागामिकालेऽपि च तारकाः श्रीगुरव एव । यतः
“विदलयति कुबोधं बोधयत्यागमार्थम् ; सुगतिकुगतिमार्गे पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्य: ;
भवजलनिधिपोतस्तं विना नास्ति कश्चित् ।। "
गुरुयोगं विना. जिनधर्मयोगोऽपि दुर्बोधः । यदुक्तम् - " दिनं न तपनं विना, न शशिनं विना कौमुदी; श्रियो न सुकृतं विना, न जगति विना विक्रमम् । कुलं न तनयं विना, न समतां विना निवृत्तिः ; गुरुं च न विना नृणाम् भवति धर्मतत्त्वश्रुतिः ।। "
१९. अस्य श्लोकस्य भावार्थो न ज्ञातः । संपा० २. 'त्वद् चात्र' हस्त० ।
[ ]
[सिन्दूरप्रकरण-१४]
गुरूपदेशोऽभव्येष्वपि किञ्चिद्गुणाभिमुख्यं कुर्यात् । यतः
" भवेदभव्येऽपि गुरूपदेशाद्गुणो बहिः कोऽपि न वास्तवस्तु । सौधाश्रया स्यात् गृहगोधिकाऽपि न चात्र शुद्धा न पुनर्दयालुः ।। "
२
[ ]
[ ]