SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २६० सवणे नाणे अविन्नाणे, पच्चक्खाणे अ संजमे । अहए तवे चेव, वोदाणे अकिरिआ सिद्धी ।। " ~~~ 'मन्नह जिणाण आणं' स्वाध्यायः [भगवतीसूत्र २/५/२१] केचन गुर्वर्थिनः कथयन्ति षट्त्रिंशद्गुणयुक्ता एव गुरवो नान्ये, हिनास्ते श्री आगमेन निवार्याः । तद्यथा - ""दंसणनाणचरित्तायारा अभे अभिन्ना उ बारसविहतवजुत्ता छत्तीसगुणा इमे हुंति ।। " कालाइदोसवसओ इत्तो एक्का गुणविsa | हो गुरू गीयत्थो उज्जुतो सारणाईसु ।। " - इतः षट्त्रिंशद्गुणसमुदायादेकद्वित्र्यादिगुणैर्विहिनोऽपि गुरुर्भवति, तावद्यावद्गीतार्थतागुणः सारणा-वारणा-प्रेरणा-प्रतिप्रेरणा-स्वनिर्विण्णतागुणश्च गुरोर्विशेषतोऽन्वेषणीयः । अतो विशेषतो गीतार्थः उद्युक्तच सारणादिष्विति । अगीतार्थो ह्यैहिकामुष्मिकमहाव्यसनसागरे आत्मानं परं च प्रक्षिपतीत्यर्थः । अत एतद्गुणद्वयं गुरोः प्रयत्नतोऽन्वेषणीयम् । [पुष्पमाला-३३५] सारणाद्यभावे दोषानाह “जह सीसाइं निकिंतइ कोई सरणागयाण जंतूणं । तह गच्छसारंतो गुरू वि सुत्ते जओ भणिअं ।। [पुष्पमाला - १३४ वृत्ति ] जणणीए अनिसिद्धो निहओ तिलहारओ पसंगेण । जणी विथणच्छेयं पत्ता अनिवारयंती उ ।।" [पुष्पमाला-३३७-३३८] श्रवणः ज्ञानं च विज्ञानम्, प्रत्याख्यानं च संयमम् । अनाश्रवः तपश्चैव व्यवदानोऽक्रिया सिद्धिः ।। 4. दर्शनज्ञानचारित्राचाराः, अष्टाष्टाभेदभिन्नास्तु । द्वादशविधतपयुक्ताः, षट्त्रिंशद्गुणा इमे भवन्ति ॥ 5. कालादिदोषवशतः इतः एकादिगुणविहीनोऽपि । भवति गुरुः गीतार्थः, उद्युक्तः सारणादिषु ।। 6. यथा शिरांसि निकृन्तति कश्चित् शरणागतानां जन्तूनाम् । तथा गच्छमसारयन् गुरुरपि सूत्रे यतो भणितम् ।। 7. जनन्याऽनिषिद्धो निहतस्तिलहारकः प्रसङ्गेण । जनन्यपि स्तनच्छेदं प्राप्ताऽनिवारयन्ती तु ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy