SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ गुरुथुइ २६१ - [एतद् स्पष्टयति] तिलाः शरीरेणानीता मात्रा निवारितो न एवं धान्यमध्ये आद्रशरीरः पतन्मुष्ट्या-दिभिर्धान्यमानयति तथापि माता न निवारयति । ततश्चौर्यलग्नस्तथापि न निवारयति । ततो धृतः । जननी दर्शनार्थमागता । तेन क्षुरिकया निहता । लोकानां च कथयति 'एत्तियमित्ताणत्थाण कारणं मह इमा जाया ।' अनिवारणात् । एवं गुरुरपि शिष्यान-निवारयन्ननर्थकारणं स्यात् । तथा दशवैकालिके 44 [दशवैकालिक-८/३३] 'अमोहं वयणं कुज्जा, आयरिअस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववाय ।। " एवमुत्तराध्ययनावश्यकादिषु श्रीगुरवः प्रधानकारणतया स्थापिताः सन्ति । यदि तेषां सिद्धान्तोक्तगुरूणां विरहिणस्ते प्रष्टव्याः, एतानि शास्त्राणि युष्माकं प्रमाणान्यप्रमाणानि वा? यदि प्रमाणानि तदा गुरुविरहमतिर्न विधेया, यद्यप्रमाणानि तदा जिनोक्तसूत्राशातनया श्रीजिन एवाऽऽशातितः । दुप्पसहं चरणमित्युक्तेः, 'अड्ढाइज्जेसु' सूत्रे 'जावंत केवि साहू' इत्यादि सूत्रेषु साधुसत्ताक्षरेषु दृश्यमानेषु ये गुरुविरहं स्वीकुर्वन्ति ते महाघृष्टाः । केचन कथयन्ति- ‘श्रीमहाविदेहक्षेत्रे श्रीसीमंधरकालीनाः साधवः प्रमाणमितिकृत्वा तदपेक्षयैव स सर्वं धर्मानुष्ठानं कुर्व्वति, ' तेऽपि युक्त्या निवार्याः । यदि ते एव तीर्थंकरादयः सर्वानुष्ठानविधिविधाने प्रमाणं स्युस्तदा श्रीवीरजिनैः तपस्याक्षणे 'नमो सिद्धाणमिति कस्मादुच्यते ? तत्र तदापि तीर्थंकरसत्ता । सामायिकोच्चारे 'भंते' इत्यकथनाज्जायते अत्रत्या एव प्रमाणीकृता न महाविदेहस्थाः । तेनात्मनामपि सर्वेष्वनुष्ठानेष्वत्रत्या एव प्रमाणम् । तथा यत्र साधुयोगस्तत्रैव जिनधर्मसत्ता, नान्यत्र । अन्यथा श्रीभगवत्याम् - 8. अमोघं वचनं कुर्याद्, आचार्याणां महात्मानाम् । तद् परिगृह्य वाचा, कर्मणोपपादयेत् । 9. चतुर्विंशतिनां तीर्थंकराणां कति जिनान्तराः प्रज्ञप्ताः ? गौतम ! त्रयोविंशतय जिनान्तराः प्रज्ञप्ताः । एतेषां भदन्त ! त्रयोविंशतीषु जिनान्तरेषु कस्य कस्मिन् कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः ? गौतम ! एतेषु त्रयोविंशतीषु जिनान्तरेषु पूर्वपश्चिमेष्वेष्टास्वष्टासु जिनान्तरेष्वेतेषु कालिकश्रुतस्याव्यवच्छेदः प्रज्ञप्तः, मध्यमेषु सप्तसु जिनान्तरेष्वेतेषु कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, सर्वत्रापि व्यवच्छिन्नो दृष्टिवादः ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy