________________
२६२ .mmmmmmmmm
'मन्नह जिणाण आणं' स्वाध्यायः
___ "चउवीसाए तित्थगराणं कति जिणंतरा पन्नत्ता ?, गोयमा ! तेवीसं जिणंतरा पन्नत्ता । एएसि णं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुयस्स वोच्छेदे पन्नत्ते ?, गोयमा ! एएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एत्थ णं कालियसुयस्स अवोच्छेदे पन्नत्ते मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुयस्स वोच्छेदे पन्नत्ते, सव्वत्थवि णं वोच्छिन्ने दिट्ठिवाए ।"
[भगवती २०/८/७९५] तत्र साधूनामभावादेवासंयतपूजा प्रवृत्तिरभवत् । तेन सम्प्रत्यपि साधुविरहस्वीकारात् तथैव विलोक्यते । तथा तु नास्ति । तेन धर्माव्युच्छित्तिहेतुत्वेनापि साधवः स्वीकार्या एव। अव्युच्छित्तिरपि गरियान् हेतुः । लोकेऽपि श्रूयते-कल्पकमन्त्रिणः सकुटुम्बस्याऽन्धकूपक्षेपेऽपि प्रत्यहं प्रत्यहं कियत्स्वल्पप्रमाणकोद्रव्यादिधान्यमोचनेऽपि सर्मियो दीर्घसूत्रबुद्ध्या विमृश्य स्वकुलोद्धारणसमर्थकल्पकमन्त्रिण एव सर्वं दत्वा स एव स्थापितः, एवमत्रापि शासनस्थितिकराः साधवः, तेनैव हेतुनाराध्यमाना आराधकानां दीर्घदर्शित्वं जिनाराधकत्वं सूचयति । ये तु गणनायकास्तेषामनेनैव प्रकारेणासन्नसिद्धिकत्वं ज्ञापितम्। 10
"गच्छं तु उवेहंतो, कुब्वइ दीहं भवं विहीए उ । पालंतो पुण सिज्झइ, तइअ-भवे भगवईसिद्धं ।।" [पु.मा.-३४२, सं.सि.-४९]
तथी -
"आयरिय-उवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे, अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहि सिज्झति जाव सव्वदुक्खाणमंतं करेति ? गोयमा ! अत्थेगइए तेणेव भवग्गहणेणं सिज्झति, अत्थेगतिए दोच्चेणं भवग्गहणेणं सिज्झति, तच्चं पुण भवग्गहणं नाइक्कमति ।"
[भगवती-५/६/२१०]
10. गच्छं तु उपेक्षयन्, कुर्वते दीर्घं भवं विधिना तु । पालयन् पुनः सिध्यते, तृतीयभवे भगवतीसिद्धम् ।। 11. आचार्योपाध्यायः भदन्त ! स्वविषये गणमग्लान्या सङ्गह्ननग्लान्या उपगृह्णन् कतिभिः भवग्रहणैः सिद्ध्यति
यावत् सर्वदुःखानामन्तं करोति ? गौतम ! अस्त्येककस्तेनैव भवग्रहणेन सिद्ध्यति, अस्त्येककः द्वितीयेन भवग्रहणेन सिद्धयति, तृतीयं पुनः भवग्रहणं नातिक्रामति ।