SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ गुरुथुइ गुरुगुरुता ज्ञेया । 12 “बहुसोक्खसयसहस्साण, दायगा मोयगा दुहसयाणं । आयरिया फुडमेयं, केसिपएसी व्व ते हेऊ ।। 13 'नरयगइगमणपडिहत्थए कए तह पएसिणा रन्ना । अमरविमाणं पत्तं तं आयरियप्पभावेणं ।।" २६३ [उपदेशमाला-१०१, १०२] राजप्रश्नीयोपाङ्गोक्तं तत्स्वरूपं चेदम् - 14 "तत्थ णं सेयवियाए नगरीए पएसी नामं राया होत्था, महया हिमवंत जाव विहरइ । अहम्मिए अहम्मिट्टे अहम्मक्खाई अहम्माणुए अहम्मपलोई अहम्मपजणणे अहम्मसीलसमुयारे अहम्मेण चेव वित्तिं कप्पेमाणे हणछिंदभिंदापवत्तए पावे चंडे रुद्दे खुद्दे लोहियपाणी साहस्सीए उक्कंचण-वंचण-माया-नियडि - कूडकवड - सायिसंपओगबहुले निस्सीले निव्वए निग्गुणे निम्मेरे निप्पच्चक्खाण-पोसहोववासे बहूणं दुपय- चउप्पयमिय-पंसु- पक्खी - सिरीसवाण घायए वहाए उच्छेणयाए अहम्मऊ समुट्ठिए, गुरूणं नो अब्भुट्टेति नो विनयं पउंजइ । " इत्यादिस्वरूपोऽपि श्रीगुरुयोगेनैव योग्यतां प्राप्तः । अन्यथा एवंविधदोषबाहुल्ये तस्य नरकयोग्यतैव सम्भाविता ज्ञैः । ६. 'अहम्मिए' हस्त० नास्ति । ७. 'अहम्मपलाई अहम्मपज्जणे अहम्मसीलसमयारे' हस्त० । ८. '... मायातियडेकूडकवडसातिसिएपंडगबहुले' हस्त० । ९. ' ... सुपक्खिसरिसवाणं घाताए' हस्त० । 12. बहुसौख्यशतसहस्राणां दायका मोचका दुःखशतेभ्यः । आचार्याः स्फुटमेतत् केशिप्रदेशिवत् ते हेतुः ।। 13. नरकगतिगमनपरिहत्थे कृते तथा प्रदेशिना राज्ञा । अमरविमानं प्राप्तं तदाचार्यप्रभावेन ।। 14 तत्र श्वेतविकायां नगर्यां प्रदेशी नाम राजाऽभवत् । महत्तया महाहिमवान् [ पर्वतवत् ] यावत् विहरति । अधार्मिकः, अधार्मिष्ठः, अधर्माख्यातिः, अधर्मानुगः, अधर्मप्रलोकी, अधर्मप्रजननः, अधर्मशीलसमुच्चारः, अधर्मेणैव वृत्तिं कल्पमानः, हन- छिन्द- भिन्दप्रवर्तकः, पापी, चण्डः, रुद्रः, क्षुद्रः, लोहितपाणी, साहसिकः, उत्कञ्चन-वञ्चन-माया निकृति-कुट-कपट - सातिसम्प्रयोगबहुलः, निःशीलः, निर्व्रतः, निर्गुणः, निर्मर्यादः, निर्प्रत्याख्यान - पौषधोपवासः, बहूनां द्विपद- चतुष्पद मृग- पशु-पक्षी सरीसृपानां घाताय वधायोच्छेदनायाधर्मकेतुः समुत्थितः, गुरूणां नाभ्युत्तिष्ठति न विनयं प्रयुङ्क्ते ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy