SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २६४ mmmmmmmm awar', न्नह जिणाण आण' स्वाध्यायः गुरुप्रत्यनीकत्वे फलम् - "माणी गुरुपडणीओ, अणत्थभूओ अमग्गचारी य । मोहं किलेसजालं, सो खाइ जहेव गोसालो ।।" [उपदेशमाला-१२९] अत्र कूलवालकसम्बन्धः । श्री गुरुभक्तिश्च विविधफला - "गुरुभत्तिखंति-करुणा-वय-जोग-कसायविजय-दाणजुओ । दढधम्माई अज्जइ, सायमसायं विवज्जयओ ।।" [प्रथमकर्मग्रन्थ-५५] अत्र चण्डरुद्राचार्यसम्बन्धः । यथा - ।। अथ चण्डरुद्राचार्यसम्बन्धः ।। चंडरुद्दो आयरिओ, उज्जेणि बाहिरगामाओ अणुजाणपेक्खओ आगओ, सो य अईव रोसणो, तत्थ समोसरणे गणियाघरविहेडिओ जाइकुलाइसंपण्णो इब्भदारओ सेहो उवढिओ, तत्थ अण्णेहिं असद्दहंतेहिं चंडरुद्दस्स पासं पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उवढिओ, तेण सो तहेव लोयं काउं पव्वाविओ, पच्चूसे गामं वच्चंताणं पुरओ सेहो पिडओ चंडरुद्दो, पत्थारआवडिओ रुट्ठो सेहं दंडेण मत्थए अभिहणइ, कहं ते पत्थरोण दिट्ठोत्ति ?, सेहो सम्मं सहइ, आवस्सयवेलाए रुहिरावलित्तो दिट्ठो, चंडरुद्दस्स तं पासिऊण मिच्छामि दुक्कडत्ति वेरग्गेण केवलणाणं उप्पण्णं, सेहस्सावि कालेण केवलणाणमुप्पण्णं ।। १०. प्रसिद्धा चेयं कथा श्री उत्तराध्ययनादिग्रन्थेष्वतो नालिखेता वृत्तिकृतेति सम्भाव्यते । - संपा० । ११. 'अवीव' हस्त० । १२. 'अण्णे' हस्त० ।१३. कलिणा कली घस्सउ'हस्त० नास्ति । १४. ताहेवेव' हस्त० । १५. पत्थार' आवश्यकनियुक्ती नास्ति । १६. दंडेण' हस्त० नास्ति । १७. 'मिच्छामि दुक्कंड' हस्त० नास्ति । 15. मानी गुरुप्रत्यनीकोऽनर्थभृतोऽमार्गचारी च । मौधं क्लेशजालं स खादति यथा गोशाल: ।। 16. गुरुभक्ति-क्षान्ति-करुणा-व्रत-योग-कषायविजय-दानयुक्तः । दृढधर्मादि अर्जयति, सातमसातं विपर्ययात्। 17. चण्डरुद्र आचार्यः, उज्जयिनी बहिर्गामादनुयानप्रेक्षक आगतः, स चातीव रोषणः, तत्र समवसरणे गणिकागृहविनिर्गतो जातिकुलादिसम्पन्न इभ्यदारक: शैक्ष उपस्थितः, तत्रान्यैरश्रद्दधद्भिश्चण्डरुद्रस्य पार्श्व प्रेषितः, कलिना धृष्यतां कलिरिति, स तस्योपस्थितः, तेन स तथैव लोचं कृत्वा प्रव्राजितः, प्रत्यूषे ग्राम व्रजतोः पुरतः शैक्षकः पृष्ठतश्चण्डरुद्रः, प्रस्तर आपतितो रुष्टः शिष्यं दण्डेन मस्तके हन्ति, कथं त्वया प्रस्तरो न दृष्ट इति ?, शैक्षः सम्यक् सहते, आवश्यकवेलायां रुधिरावलिप्तो दृष्टः, चण्डरुद्रस्य तद् दृष्ट्वा मिथ्या मे दुष्कृतमिति वैराग्येण केवलज्ञानमुत्पन्नम्, शैक्षस्यापि कालेन केवलज्ञानमुत्पन्नम् ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy