________________
मिच्छं परिहरह .xxx.
देवो रागी यतिः सङ्गी, धर्मः प्राणिनिशुम्भनः । मूढदृष्टिरिति ब्रूते, युक्तायुक्ताविवेचकः ।।३०।। सप्तप्रकारमिथ्यात्व-मोहितेनेति जन्तुना ।
सर्वं विषाकुलेनेव, विपरीतं विलोक्यते ।।३१।।" [उपदेशपद-२८ वृत्ति इत्येकान्तिक-सांशयिक-वैनयिक-पूर्वव्युद्ग्राह-विपरीतरुचि-निसर्ग-मूढदृष्टिभेदात् सप्तधा मिथ्यात्वस्वरूपम् । तथा -
"मिच्छत्तं सव्वाणत्थनिबंधणं, तं पुण पंचविहं ।।३२।।" "अभिग्गहि अणभिग्गहिअं, तह अभिनिवेसिअं चेव । संसइअमणाभोगं, मिच्छत्तं पंचहा होइ ।।३३।।" [चतुर्थकर्मग्रन्थ-७५] "तत्थ आभिग्गहिअंकुदिट्ठिदिक्खिआणं जीवाणं दीहतरसंसारिआणं पायसो होइ
।।१।। अणभिग्गहिअं पुण असंपत्तसम्मत्ताणं कुदिट्ठिअदिक्खिआणं मणुअतिरियाणं
21
।।२।।
अभिनिवेसिअं तु संपत्तजिणवयणाणं एगेण सब्भावपरूपणे कए मच्छराइणा तमन्नहा वागरमाणाणं कारणे उस्सुत्ते वा पन्नविए पडिनिवेसेण वा मया एस अत्थो समत्थणीओत्ति अणाभोगेण परूविए वा पच्छा नाए वि वत्थुतत्ते सभणियपडिप्पवेसेण
६. 'सहाव' मुद्रितकर्मग्रन्थे । 21. मिथ्यात्वं सर्वानर्थनिबन्धनम्, तत्पुनः पञ्चविधम् । 22. आभिग्रहिकमनाभिग्रहिकं तथाऽऽभिनिवेशिकं चैव । सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति ।। 23. तत्राभिग्रहिकं कुदृष्टिदीक्षितानां जीवानां दीर्घतरसंसारिकानां प्रायो भवति ।।१।।
अनाभिग्रहिकं पुनः असंप्राप्तसम्यक्त्वानां कुदृष्ट्यदीक्षितानां मनुष्य-तिर्यञ्चानाम् ।।२।।
आभिनिवेशिकं तु संप्राप्तजिनवचनानामेकेन सद्भावप्ररूपणे कृते मत्सरादिना तमन्यथा व्याकुर्वाणानां कारणे उत्सूत्रे वा प्रज्ञापिते, प्रतिनिवेशेन वा मया एष अर्थो समर्थनीय इत्यनाभोगेन प्ररूपिते वा पश्चात्