________________
२४
तथा
19
"जीवाइपयत्थेसुं, जिणोवइट्ठेसु जा असद्दहणा ।
सहणा वि अमिच्छा, विवरीअपरूवणा जाय ।। २१ । ।
~~~~~~~~~~~~'मन्नह जिणाण आणं' स्वाध्यायः
20
संसयकरणं जंपि अ, जो तेसु अणायरो पयत्थेसु ।
तं पंचविहं मिच्छं, तद्दिट्ठी मिच्छद्दिट्ठी अ ।। २२ ।।" [ शतकप्रकरणभाष्य-८२, ८३,
तथा
-
" पदार्थाना जिनोक्तानां, तदश्रद्धानलक्षणम् । एकान्तिकादिभेदेन, सप्तभेदमुदाहृतम् ।।२३।। क्षणिकोऽक्षणिको जीवः, सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य, तदैकान्तिकमुच्यते ।।२४।।
सर्वज्ञेन विरागेण, जीवाजीवादिभाषितम् । तथ्यं न वेति संकल्पे, दृष्टिः सांशयिकी मता ।। २५ ।।
आगमा लिङ्गिनो देवा, धर्म्माः सर्वे सदा समाः । इत्येषा कथ्यते बुद्धिः, पुंसो वैनयिकी जिनैः । । २६ ।। पूर्ण: कुहेतु - दृष्टान्ते-र्न तत्त्वं प्रतिपद्यते । मण्डलश्चर्मकारस्य, भोज्यं चर्मलवैरिव ।। २७।। अतथ्यं मन्यते तथ्यं, विपरीतरुचिर्जनः । दोषातुरमनास्तिक्यं, ज्वरीव मधुरं रसम् ।। २८ ।। दीनो निसर्गमिथ्यात्व - स्तत्त्वातत्त्वं न बुध्यते । सुन्दरासुन्दरं रूपं, जात्यन्ध इव सर्वथा ।।२९।।
19. जीवादिपदार्थेषु जिनोपदिष्टेषु याऽश्रद्धा । श्रद्धाऽपि च मिथ्या, विपरीतप्ररूपणा या च ।।
20. संशयकरणं यदपि च यस्तेषु अनादरः पदार्थेषु । तत्पञ्चविधं मिथ्यात्वं तद्दृष्टिः मिथ्यादृष्टिश्च ।।