SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मिच्छं परिहरह अथ यथा 15 २३ "सावज्जजोगपरिवज्जणाइ, सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ।।१७।। " [ उपदेशमाला-५१८] इत्यादिश्रीजिनागमवचनैः सर्वजीवानाश्रित्य श्रीजिनधर्मप्रतिपत्तिविषये भङ्गत्रयमेव भावितं नाऽपरः कोऽपि भङ्गोऽवगतः, तथा मिथ्यात्वमाश्रित्याऽपि भङ्गत्रयमेव । 16 66 'सेसा मिच्छद्दिट्ठी, गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिनि उ मुक्खपहा, संसारपहा तहा तिनि ।। १८ ।। " [ उपदेशमाला-५१९] इत्यादि-श्रीजिनवचनानुसारेण ज्ञायते, ये केचन स्वशेमुषीविशेषसमुन्मेषोद्भूतप्रभूतग्रहग्रस्ता यदपि तदपि शुभमशुभं वा प्ररूपयन्त्याचरन्ति च ते सर्वेऽपि द्वितीयगाथोक्तभङ्गत्रयगता एव, प्रथमभङ्गत्रयगतभावविकलत्वात्। यच्चाऽभव्यैर्नवपूर्वाणि यावत् श्रीजिनागममधीत्याऽपि पूर्वकोटीमितकालं च दीक्षां क्रियया समाराध्य नवग्रैवेयकप्रायोग्यमायुरुपार्ज्य भुक्त्वा च पुनः संसार एव निषेव्यते । सर्वकालं तन्मिथ्यात्वस्यैव प्रबलमाहात्म्यं ज्ञेयम् । मिथ्यात्वमिति कोऽर्थः ? कूटमिति । 17 " जो जहवायं न कुणइ, मिच्छद्दिट्ठी तओ हु को अन्नो ? । वड्ढेइ अ मिच्छत्तं, परस्स संकं जणेमाणो ।।१९।। " [उ.मा. - ५०३, पि. नि. - १८६,] यदुक्तम् 18 "कुणमाणोऽवि हु किरियं, परिच्चयंतोवि सयणधणभो । दितोऽवि दुस्स उरं, मिच्छद्दिट्ठी न सिज्झइ उ ।।२०।।” [आ.नि.-२२१, द.प्र.-२४६] 15. सावद्ययोगपरिवर्जनया, सर्वोत्तमो यतिधर्मः । द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः ।। 16. शेषाः मिथ्यादृष्टयो, गृहिलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गैः । यथा त्रय एव मोक्षपथाः, संसारपथास्तथा त्रयः ।। 17. यो यथावादं न करोति, मिथ्यादृष्टिस्ततः हु कोऽन्यः ? वर्द्धयति च मिथ्यात्वं, परस्य शङ्कां जनयन् ।। 18. कुर्वन्नपि क्रियां, परित्यजन्नपि स्वजनधनभोगान् । दददपि तु दुःखस्योर: मिथ्यादृष्टिर्न सिध्यति ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy