________________
२२
'मन्नह जिणाण आणं' स्वाध्यायः
क्षयो नान्यथा । यतः श्रीदशाध्ययने
11
'जहा मत्थय सूईए हम्मा हम्म तालो ।
एवं कम्मा हणिज्जंति मोहणिज्जे खयं गए । । ११।।
12
सेणावइंमि पहए जहा सेणा पणस्सइ ।
एवं कम्मा पणस्संति मोहणिज्जे खयं गए । । १२ । ।
[धूमहीणो जहा अग्गी, खीयइ से निरिंधणे ।
एवं कम्माणि खीयंति, मोहणिज्जे खयं गए ।।१३।।]
13
मूले जहा रुक्खो सिच्चमाणो न रोहइ ।
एवं कम्मा न रोहंति मोहणिज्जे खयं गए । । १४ ।। " | दशाध्ययन- ५ /११-१४] मिथ्यात्वे सत्यनन्तानुबन्धिकषायाणामुदयः, अनन्तानुबन्धिकषायाणां चोदये मिथ्यात्वोदय इति हेतुमद्भावोऽप्यवगन्तव्यः । अनन्तानुबन्धिनश्चाक्षिप्ता अनन्तसंसारदायकाः, बहुतरतमोपार्जिता हानिकराश्च ।
यत उक्तं श्रीजिनागमे
“यस्मादनन्तं संसार - मनुबध्नन्ति देहिनाम् ।
ततोऽनन्तानुबन्धीति संज्ञाऽऽद्येषु निवेशिता । । १५ ।। " [
]
14
“पढमिल्लुआण उदये, निअमा संजोअणाकसायाणं ।
सम्मद्दंसणलंभं, भवसिद्धीआ विन लहंति । । १६ ।। " [आ.नि. १०८, वि. भा. - १२२६ ]
11. यथा मस्तके सूच्या हते हन्यते तलः । एवं कर्माणि घ्नन्ति मोहनीये क्षयं गते ।। 12. सेनापतौ प्रहते यथा सेना प्रणश्यति । एवं कर्माणि प्रणश्यन्ति मोहनीये क्षयं ते ।।
[ धूमहीनो यथाग्निः क्षीयतेऽसौ निरिन्धनः । एवं कर्माणि क्षीयन्ते मोहनीये क्षयं गते ।। 13. सुष्के मूले यथा वृक्षस्सिच्यमानो न रोहति । एवं कर्माणि न रोहन्ति मोहनीये क्षयं गते ।। 14. प्रथमानामुदये नियमात् संयोजनाकषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ।।