SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 'मन्नह जिणाण आणं' स्वाध्यायः वा अजाणतो वा भावत्थं परूवेइ, वारिओ वा न चिट्ठइ, एएसिं जीवाणं अभिनिवेसिअं मिच्छत्तं ।।३।। संसइअं पुण सुत्ते वा अत्थे वा उभयम्मि वा संकिओ परूवेइ । सो अ अन्नं न पुच्छेइ । कहमहमेद्दहपरिवारो वि अन्नं पुच्छामि । पुच्छिज्जमाणो वा जाणिआ, एस एअं न जाणइ त्ति । अहवा जे मम भत्ता ते जाणिज्जा, एआहितो वि एस वरतरो, तओ पुच्छिज्जइ, तओ ममं मुत्तूण एए एअं भइस्संति, तओ अन्नं न पुच्छइ । तस्स संसइअं मिच्छत्तं ।।४।। अणाभोगं एगिंदिआइणं । जम्हा आभोगो नाणमुवओगो भन्नइ । एअं केरिसं? एअं एवं ति, एरिसो पुण तेसिं नत्थि, तेण तेसिमणाभोगं मिच्छत्तं । अहवा सुद्धं परूवइस्सामि अणुवओगाओ असुद्धं परूविअं तं पि अणाभोगं परेसिं मिच्छत्तकारणत्तणेण ।।५।। एअं पुण पंचविहं पि मिच्छत्तं थूलभावेण । परमत्थओ विवज्जासो सो पुण एअंन मए मम पुव्वपुरिसेहिं वा कारिअं एअंजिणाययणं; किं मम इत्थ पूअसक्काराइ७. पन्नवेइ' मुद्रितकर्मग्रन्थे । ८. 'ताव उवओगो' कथाकोश प्रकरण-गा. २१ कथायाम् । ज्ञातेऽपि वस्तुतत्त्वे स्वभणितप्रतिप्रवेशेन वाऽजानन् वा भावार्थं प्ररूपयति वारितो वा न तिष्ठति, एतेषां जीवानामाभिनिवेशिकं मिथ्यात्वम् ।।३।। सांशयिकं पुनः सूत्रे वाऽर्थे वोभये वा शङ्कितः प्ररूपयति । स चान्यं न पृच्छति । कथमहं एतावत् परिवारोऽप्यन्यं पृच्छामि । पृच्छमाणो वा जानीत, एष एतन्न जानाति इति । अथवा ये मम भक्ताः ते जानीरन्, एतेभ्योऽपि एषो वरतरो, ततः पृच्छेत्, ततो मां मुक्त्वा एते एतं भजिष्यन्ति, ततोऽन्यं न पृच्छति । तस्य सांशयिकं मिथ्यात्वम् ।।४।। __अनाभोगमेकेन्द्रियादीनाम्, यस्मादाभोगो ज्ञानोपयोगो भण्यते । एतत्कीदृशम् ? एतदेवमिति, एतादृशः पुनः तेषां नास्ति, तेन तेषामनाभोगं मिथ्यात्वम् । अथवा शुद्ध प्ररूपयिष्यामि अनुपयोगतोऽशुद्ध प्ररूपितं तदप्यनाभोगं परेषां मिथ्यात्वकारणत्वेन ।।५।। 24. एतत्पुनः पञ्चविधमपि मिथ्यात्वं स्थूलभावेन । परमार्थतो विपर्यासः, स पुनरेतन्न मया मम पूर्वपुरुषैर्वा कारितमेतजिनायतनम्, किं ममात्र पूजासत्काराद्यादरेण । अथवा मया एतज्जिनबिम्बं कारितं मम पूर्वपुरुषैर्वा तस्मादत्र पूजादिकं प्रवर्ते । किं मम परकीयेषु अत्याऽऽदरेण । एवं च तस्य न सर्वज्ञप्रत्यया प्रवृत्तिः; अन्यथा सर्वेष्वपि बिम्बेष्वर्हनेव व्यपदिश्यते, सोऽर्हन् यदि परकीयस्तस्मात् पत्थरलेप्यपित्तलादिकमात्मीयम्, न पुनः पत्थरादिषु वन्द्यमानेषु कर्मक्षयो भवेत्, किन्तु तीर्थंकरगुणपक्षपातेन; अन्यथा शङ्करादिबिम्बेषु पाषाणादिसद्भावस्तेष्वपि वन्द्यमानेष कर्मक्षयो भवेत;
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy