SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ पभावणा तित्थे mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ३५३ जाज्वल्यमानमुद्वीक्ष्य यजमान: सुधीश्च तम् । कृपया कम्पमानाङ्गः प्राह किं दुष्कृतं कृतम् ।। क एष वो धर्मो जीवहिंसामयः, अध्वर्युराह-भो ! सुमन्त्रसंस्कृते वह्नौ पतितोऽहिः पुण्यवान्, तेन न दोषः। यतोऽत्र पतिता हिंस्रजीवा महांहसोऽपि दैवीभुवं गच्छन्ति, कृपालुत्वात् तव चेन्मनो न मन्यते तदा प्रायश्चित्तं कुरु । द्विजेभ्यो द्विगुणं सौवर्णमहिं दद्याः । तदादेशादसौ सर्प क्षिप्रं हेममचीकरत् । मन्त्रस्तं संस्कृतं दृष्ट्वा छेदकाले तमब्रवीत् ।। पूर्वस्य फणिनो हिंसापापेऽसौ कारितो मया । एतद्वनेऽपरः कार्योऽनवस्थाऽऽपद्यतात्र तत् ।। ततोऽहमेनं धर्म नावगच्छामीत्युक्त्वा वह्निwधापितः । कुण्डमुद्धृत्तं द्विजा: प्रेषिताः । ततः सम्यग्धर्मप्राप्त्यै दर्शनानि विलोकते । तद्गृहे श्वेताम्बरमुनिद्वयं भिक्षायै प्राप्तम् । अन्नं संस्कृत्य ऋषीणां यच्छतेत्युक्ते तेन मुनिः प्राह - पृथिव्यादिषड्जीवनिकायो यत्र हन्यते स आहारो न कल्पते न: । श्रेष्ठी दध्यौ - ‘अमी सम्यग्धर्माराधका:' ततोऽसौ प्राह - 'धर्मं कथयत ।' तैरुचे- चैत्यस्थः प्रभुः कथयिष्यति । इत्युक्त्वा मुनिद्वयं पश्चाद्गतम् । अन्येधुर्लल्लः प्रभोः पार्श्वे गतः, धर्मपृच्छां [कृतः] । तैर्दयादिधर्मः प्रोक्तः देवगुरुस्वरूपं च । ततः स श्राद्धधर्मं प्रपेदे । आह च- प्रभो ! मया सूर्यपर्वणि द्रव्यलक्षस्य संकल्पो विहितः, तदर्धं कुधर्मे व्ययितम् । पूज्यानां दत्तं बहुफलं भवेत्, इति शेषमधु यूयं प्रसद्य गृह्णीत । गुरु: प्राह - वयमकिञ्चनाः, द्रव्यं स्पृशामोऽपि न । चिन्तां भवांस्तु मा कार्षीत् श्व: सन्ध्यासमये तव । प्रक्षालितैकपादस्य प्राभृतं यत्प्रढौकते ।। तन्नः पार्श्वे आनेयं ततः कथयिष्यामहे । परेऽह्नि चोक्तवेलायां कश्चिद् वर्द्धकिरानयत् । तां शय्यापालिकां नो या भूपस्यापि परिग्रहे ।। स्मरन् गुरुवचः श्रेष्ठी तेन सार्द्धमुपाश्रये । गत्वा व्यजिज्ञपत् पूज्यपुरतो [विस्मयोन्मुखः ।। प्रभवः पुनरागत्य वासान् निक्षिप्य धूर्वहौ । तदाधिवासयामासुरादिशंश्चेति [तं स्फूटम् ।। धुरंधराविमौ यत्र प्रयान्तौ तिष्ठतः स्वयम् । तत्र जैनालयं रम्यं द्रव्येणानेन कारय ।। ओमिति प्रतिपद्याथ धौरेयौ मुञ्चति स्म सः । मुत्कलौ जग्मतुर्ग्रामे पिप्पलामकानामानि] ।। तत्रावकरदेशे च स्थितौ न चलतस्ततः । ग्रामाधिपतिरेतस्य गौरवाद् भूमिमार्पयत् ।। तत्र समण्डपः प्रासादः कारितः । अन्येद्युः कश्चिदवधूतः पुमान् समाययौ, प्रासादं दृष्ट्वा घ्राणकूणकश्चके । जनैः पृष्टः, प्राह - 'स्त्रियोऽस्थिशल्यमत्रास्ति, पूज्यानां तदाज्ञापितं प्रासादमुत्शल्यमुत्कील्य पुनः प्रासादमारभ्यताम् । ९. 'तद्विधि' हस्त० ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy