________________
१५४ mmmmmmmmmmmm
rrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
67
तत्तो चुओ समाणो, मणुअभवे लहइ उत्तमं भोगं । जह तावसदुहिताए, लद्धं रणे वसंतीए ।। भुज्जइ अणंतरेणं, दोण्णि य वेलाउ जो निओगेणं । सो पावइ उववासा, अट्ठावीसं तु मासेणं ।। एवं मुहत्तवुड्डी उववासे छट्ठमट्ठमादीए ।
जो कुणइ जहाथामं, तस्स फलं तारिसं भणिअं ।।"[प.च.-१४/१२५-२८, १३१) पद्मपुराणेऽपि -
"अह्नो मुहूर्त्तमात्रं यः कुरुते भुक्तिवर्जनम् । फलं तस्योपवासेन समं मासेन जायते ।। मुहूर्त्तद्वितयं यस्तु न भुङ्क्ते प्रतिवासरम् । षष्ठोपवासिता तस्य जन्तोर्मासेन जायते ।। मुहूर्त्तत्रिंशतं कृत्वा काले यावति तावति । आहारवर्जनं कुर्यादुपवासफलं लभेत् ।। मुहूर्त्तयोजनं कार्यमेवमेवाष्टमादिषु । अधिकं तु फलं वाच्यं हेतुवृद्ध्यनुरूपतः ।। अवाप्यास्य फलं नाके नियमस्य शरीरिणः ।
मनुष्यतां समासाद्य जायन्तेऽद्भुतचेष्टिताः ।।" [प.पु.-१४/२४५, २५२-५५] ग्रन्थिसहितप्रत्याख्यानप्रवृत्तिः स्पष्टमाहात्म्यं च कथानकादवसेयम् । तच्चेदम् -
१२
१०. 'रण्णं' हस्त० । ११. उपवास छेट्ठमाईआ' हस्त० । १२. जन्तुरुपवासफलं भजेत्' पद्मपुराणे । १३. ....दवसेये' हस्त । 66. ततश्च्युतः सन् मनुजभवे लभते उत्तमं भोगम् । यथा तापसदुहित्रा लब्धमरण्ये वसन्त्या ।। 67. भुनक्ति अनन्तरेण द्वयोः वेलयोः यो नियोगेन । स प्राप्नोत्युपवासा अष्टाविंशतयस्तु मासेन ।। 68. एवं मुहूर्त्तवृद्धिः उपवासे षष्टमष्टमादौ । यो करोति यथास्थामं तस्य फलं तादृशं भणितम् ।।