SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ६-छब्बिह-आवस्सयंमि xommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm १५३ 63 कोडिशत-८, आचामाम्लि कोडिसहस्र-९, उपवासि दशकोडिसहस्र-१० छट्ठइ दशकोडिलक्ष११ इत्यादि । तथा - "पोरिसिचउत्थछटे काउं कम्मं खिवंति जं मुणिणो । तं नो नारयजीवा वाससयसहस्सलक्खेहिं ।।" [सुक्तमुक्तावली-१०८/२] किंबहुना - ग्रन्थिसहितैकाशने २९ उपवासफलं स्यात् । ग्रन्थिसहितद्व्यशने २८ उपवासफलं स्यात् । ग्रन्थिसहितवारत्रयं भोजनं कुर्व्वतः श्राद्धस्य २७ उपवासफलं स्यात् । कथमेका घटिकाऽशनस्यापरा उपवासस्य ? "भुज्जइ अणंतरेणं, दोण्णि य वेलाउ जो निओगेणं । ___सो पावइ उववासा, अट्ठावीसं तु मासेणं ।।" [प.च. १४/१२८] तथा - भोजनताम्बूल-व्यापारणादौ हि प्रत्यहं घटीद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयसम्भवे त्वष्टाविंशतिरुपवासाः । रात्रिचतुर्विधाहारपरिहारे स्थानोपवेशनपूर्वकताम्बूलादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशद्, द्विवारभोजिनस्त्वष्टाविंशत्युपवासा निर्जलाः स्युरिति वृद्धाः । पद्मचरित्रेऽपि चिरन्तनैः - "एक्कं पि अह मुहुत्तं, पडिवज्जइ जो चउविहाहारं । मासेण तस्स जायइ, उववासफलं तु सुरलोए ।। दसवरिससहस्साऊ, भुंजइ जो अन्नदेवयासत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ।। ५. 'वास' हस्तः । ६. 'जो' हस्तः । ७. 'जाइ' हस्त० । ८. ...देवयाभत्तो' हस्त । ९. ....कोडीओ पुण हुंति जिणवर...' हस्त । 62. पौरुषीचतुर्थषष्ठभक्तान् कृत्वा कर्म क्षपयन्ति यद् मुनयः । तन्न नारकजीवा वर्षशतसहस्रलक्षैः ।। 63. भुनक्ति अनन्तरेण द्वयोः वेलयोः यो नियोगेन । स प्राप्नोत्युपवासा अष्टाविंशतयस्तु मासेन ।। 64. एकमप्यथ मुहूर्त परिवर्जयति यश्चतुर्विधाहारम् । मासेन तस्य जायते उपवासफलं तु सुरलोके ।। 65. दशवर्षसहस्रायुः भुनक्ति योऽन्यदेवतासक्तः । पल्योपमकोटी पुनः भवति स्थितिः जिनवरतपसा ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy