________________
१५२ mmmmmmmm
mmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
'अणुपुखमावयंता वि अणत्था तस्स बहुगुणा होति ।
सुहदुक्खकच्छपुडतो जस्स कतंतो वहइ पक्खं ।।' सोतुं सतसहस्सं मंगलियाण देति, एवं तिण्णि वारा तिण्णि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सव्वं रण्णो सिटुं, तुढेण रण्णा सेट्ठी ठावितो, बोधिलाभो, पुणो धम्माणुट्ठाणं देवलोगगमणं, एवमादि परलोए । अहवा सुद्धेण पच्चक्खाणेण देवलोगगमणं पुणो बोधिलाभो सुकुलपच्चायाती सोक्खपरंपरेण सिद्धिगमणं, केसिंचि पुणो तेणेव भवग्गहणेण सिद्धिगमणं भवतीति ।
॥ इति परलोकफले दामन्नककथा ।। "पच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिटुं ।
पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं ।।" [आवश्यकनियुक्ति-१६२१] एवं प्रत्याख्यानं तपोरूपतया प्रसिद्धम् । तपस्तु द्विधा बाह्यम् अभ्यन्तरं च । बाह्यम्"अणसण-मूणोअरिआ, वित्तीसंखेवणं रसच्चाओ ।
कायकिलेसो संलीणया य, बज्झो तवो होइ ।।" [दशवैकालिकनियुक्ति-४७] फलं च -
"नमुआईदसमेहिं मुणिणा कम्मं खिवंति जं गुत्ता ।
तं नो वाससयाइ कोडाकोडीहिं नेरइआ ।।" [सुक्तमुक्तावली-१०८/१] नउकारसहीइं वर्षशत-१, पोरिसिइं वर्षसहस्र-२, साढपोरिसिइं वर्षदससहस्र-३, पुरिमड्डिाइं] वर्षलक्ष-४, एकासणइ दसवर्षलक्ष-५, नीवी कोडि-६, एकस्थानकि दशकोडि-७, एकदत्ति
57. अनुपुङ्खमापतताऽप्यनस्तिस्य बहुगुणा भवन्ति । सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षम् ।।१।। 58. श्रुत्वा शतसहस्रं माङ्गलिकाय ददाति, एवं त्रीन् वारान् त्रीणि शतसहस्राणि, राज्ञा श्रुतम्, पृष्टेन सर्वं शिष्टं
राज्ञे, तुष्टेन राज्ञा श्रेष्ठी स्थापितः, बोधिलाभः, पुनर्धर्मानुष्ठानं देवलोकगमनं, एवमादि परलोके। अथवा शुद्धेन प्रत्याख्यानेन देवलोकगमनं पुनर्बोधिलाभः सुकुलप्रत्यायातिः सौख्यपरम्परकेण सिद्धिगमनम्, केषाञ्चित्
पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति । 59. प्रत्याख्यानमिदमासेव्य भावेन जिनवरोद्दिष्टम् । प्राप्ता अनन्तजीवाः शाश्वतसौख्यं शीघ्रं मोक्षम् ।। 60. अनशनोनोदरिके वृत्तिसंक्षेपनं रसत्यागः । कायक्लेशः संलीनता च बाह्यस्तपो भवति ।। 61. नमस्कारादिभिर्दशमान्तैर्मुनयः कर्म क्षपयन्ति यद् गुप्ताः । तन्न वर्षशतादिभिः कोटाकोटीभिर्नेरयिकाः ।।