SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १८० morwwwwwww ~~~~~~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः "निच्छयनयस्स चरणस्सुवघाए नाणदंसणवहो वि । ववहारस्स उ चरणे हयंमि भयणा उ सेसाणं ।।" [उपदेशमाला-५११] साध्वादीनामुत्कृष्टदेशविरतिभाजां [च] श्राद्धादीनामपि तुर्यव्रतस्य संपूर्णतया प्रतिपालनमेव श्रेयः । ये तु शुद्ध प्रतिपालयितुमिच्छन्ति ते त्वनया युक्त्या प्रतिपालयन्ति। "वसहि-कह-निसिज्जिंदिय-कुटुंतर-पुबकीलिय-पणीए । अइमायाहार-विभूसणाई नव बंभचेरगुत्तीओ ।।" [प्रवचनसारोद्धार-५५८) इति श्रीआवश्यकोक्त-नवब्रह्मचर्यवृत्तिगुप्तिरक्षणेन । श्रीदशवैकालिकेऽपि - “अन्नट्ठ पगडं लयणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जिअं ।। विवित्ता अ भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ।। जहा कुक्कुडपोअस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ।। चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं । भक्खरं पिव दट्ठणं, दिहिँ पडिसमाहरे ।। हत्थपायपडिच्छिन्नं, कण्णनासविगप्पिअं । अवि वाससयं नारिं, बंभयारी विवज्जए ।। 4. निश्चयनयस्य चरणस्योपघाते ज्ञानदर्शनवधोऽपि । व्यवहारस्य तु चरणे हते भजना शेषयोः ।। 5. वसति-कथा-निषद्येन्द्रिय-कुड्यान्तर-पूर्वक्रीडित-प्रणीताः । अतिमात्राहार-विभूषणादयो नव ब्रह्मचर्यगुप्तयः।। 6. अन्यार्थं प्रकृतं लयनं भजेत् शयनासनम् । उच्चारभूमिसंपन्नं स्त्रीपशुविवर्जितम् ।। 7. विविक्ता च भवेच्छय्या नारीणां न कथयेत्कथाम् । गृहिसंस्तवं न कुर्यात् कुर्यात्साधुभिः संस्तवम् ।। 8. यथा कुर्कुटपोतस्य नित्यं कुललतो भयम् । एवमेव ब्रह्मचारिणः स्त्रीविग्रहाद् भयम् ।। 9. चित्रभित्यां न निरीक्षेत नारी वा स्वलङ्कताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ।। 10. हस्तपादप्रतिच्छिन्नां कर्णनासाविकृत्ताम् । अपि वर्षशतिकां नारी ब्रह्मचारी विवर्जयेत् ।। 10
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy