________________
सीलं
mmmmmmm १८१
12
विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ।। अंगपच्चंगसंठाणं, चारुल्लविअपेहि । इत्थीणं तं न निज्झाए, कामरागविवडणं ।। विसएसु मणुन्नेसु, पेमं नाभिनिवेसए । अणिच्चं तेसिं विन्नाय, परिणामं पुग्गलाण य ।। पगलाणं परीणामं, तेसिं नच्चा जहा तहा ।
विणीअतण्हो विहरे, सीईभूएण अप्पणा ।।" [दशवैकालिक-८।५२-६०] इत्यादिविधिना प्रतिपालनीयम् । तथा -
"अवि मायरंपि सद्धिं कहा उ एगागिणस्स पडिसिद्धा । किं पुण अणारिआहिं तरुणत्थीहिं सहगयस्स ।। अह भावदसणंमि वि दोसा किमुड्डोतवढिओ पेहे । अहिअं तं बंभवओ सुरालोगुव्व चक्खुमओ ।।" [
] न चैवं चिन्तनीयम्, एवंप्रकारेणैव शीलं प्रतिपालयितुं शक्यम्, नान्यथा । यतः श्रीस्थूलभद्रादीनामिव निर्विकारवपुर्मनसां महासङ्कटे प्रणीताहारादिसेविनामपि स्त्रीवपुःसंमुखावलोकिनामपि शीलगुणः संपूर्ण एव स्यात् । श्रीआचाराङ्गेऽपि तद्गतविकार एव परिहरणीयतया प्रतिपादितः ।
७. 'सीइए भूएण' हस्त० । ८. 'एगाणिअस्स' हस्त । 11. विभूषा स्त्रीसंसर्गः प्रणीतं रसभोजनम् । नरस्यात्मगवेषिणः विषं तालपुटं यथा ।। 12. अङ्गप्रत्यङ्गसंस्थानं चारुलपितप्रेक्षितम् । स्त्रीणां तद् न निरीक्षेत कामरागविवर्द्धनम् ।। 13. विषयेषु मनोज्ञेषु प्रेम नाभिनिवेशयेत् । अनित्यं तेषां विज्ञाय परिणामं पुद्गलानां च ।। 14. पुद्गलानां परिणामं तेषां ज्ञात्वा यथा तथा । विनीततृष्णः विहरेत् शीतीभूतेनात्मना ।। 15. अपि मात्राऽपि सार्द्ध कथा तु एकाकिनः प्रतिषिद्धा । किं पुनः अनार्याभिस्तरुणस्त्रीभिः सहगतस्य ।। 16. अथ भावदर्शनेऽपि दोषा किमुर्खतपस्थितः प्रेक्षेत् । अहितं तद् ब्रह्मव्रतः सुरालोक इव चक्षुष्मान् ।।