SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ करणदमो तथापि स चोत्तमत्वेनाजन्म स्वानेव दोषान् पश्यन् विमृशन् पात्रं पश्यंश्च ददर्श ताम्रशासनं कुद्धश्च । राजा तु क्षान्त्वा सान्त्वनायागतो नमति । तावत्तेनोचे - मया दक्षिणहस्तेन गृहीतं [भवत्ताम्रशासन] कथमन्यथा स्यात् ? यत: - "पत्थरे रेहा विहडइ, घडीअ मुहुत्तेहिं जं न दीहेहिं । सप्पुरिसाण न लुप्पइ, पडिवन्नं जाव जीवंमि ।।" । ___ वयजल्लदेवनाम्नः स्वशिष्यस्यार्पितम् । स भूपमाह - चेन्मे सदाङ्गोद्वर्त्तनाय जात्यकुंकुमपलान्यष्टौ, कस्तूरीपलानि चत्वारि, कर्पूरपलानि दश, पञ्चशतनागवल्लीपत्रम्, द्वात्रिंशद्वाराङ्गनास्तासां ग्रासं सितच्छत्रं च ददासि, तदा चिन्तकत्वं स्वीकुद्धे । राज्ञा सर्वं प्रपन्नम् । तत्र नियुक्तः, एवं भुञ्जानोऽपि स ब्रह्मचारी त्रिधा शुद्धया। यत: - अन्यदा श्रीहेमसूरीणां मानदानपरे श्रीसिद्धराज्ञि गुणद्वेषी चाचिगपुरोधाः प्राह - “विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयो दधियुतं भुञ्जन्ति ये मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ।।" [उपदेशप्रासादव्या० ३२] तस्मिन्नुक्ते श्रीहेमसूरिराह - "सिंहो बली द्विरदसूकरमांसभोजी, संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणमात्रभोजी, कामी भवत्यनुदिनं ननु कोऽत्र हेतुः ।।" [उपदेशप्रासादव्या० ३२] एकदा मूलराजपत्न्या निशि परीक्षितुमारब्धस्तदा ताम्बूलप्रहारेण तां कुष्टिनीं चक्रे । अनुनीतः सन् स्वोद्वर्त्तनविलेपनात्स्नानोन्मृष्टपयःप्रक्षालनाञ्च तां सज्जीचक्रे ।। ॥ इति मूलराजकथा ।। अथेन्द्रियादमने दृष्टान्तः । न नृपादिपदैनैव लक्ष्म्या न च कुलादिभिः। महान्तः किन्तु यः पुण्यैर्महान् पुण्यप्रकाशवत् ।। ॥ अथ चन्द्रशेखरराजकथा।। वाणारसी नगरी, चन्द्रशेखरः राजा मिथ्यादक, गुणप्रभसूरिपार्श्वे शाठ्येन जगति को महानिति स्वं महान्तं मन्यमान: पप्रच्छ । गुरुः प्राह: - 'न नृपादिपदै०' ।। राजाह - 'किं प्रमाणम् ?' गुरुः प्राह - 10. प्रस्तरे रेखा विघटति घटिक-मुहूर्त्तः यन्न दिवसैः । सत्पुरुषाणां न लुप्यति प्रतिपन्नं यावज्जीवे ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy