________________
१७४ more
rrrrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
५२
वसही-सयणा-ऽसण-भत्त-पाण-भेसज्जवत्थपत्ताई ।
जइ वि न पज्जत्तधणो, थोवो वि हु थोवयं देइ ।।" [उपदेशमाला-२३७-२३९] श्रीभगवत्यामपि -
"तेणं कालेणं तेणं समएणं तुंगिआए नयरीए बहवे समणोवासगा परिवसंति अड्डा दित्ता वित्थिण्णा-विपुलभवण-सयणाऽऽसण-जाण-वाहणाइण्णा बहुधण-बहुजायरूव-रयया आओग-पओगसंपउत्ता विच्छड्डिअविपुलभत्त-पाणा बहुदासी-दास-गो-महिस-गवेल-यप्पभूआ बहुजणस्स-अपरिभूता अहिगतजीवाजीवा उवलद्धपुण्ण-पावा आसव-संवर-निज्जरकिरियाहिकरण-बंधमोक्खकुसला असहेज्जदेवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किन्नरकिंपुरिसे-गरुल-गंधव्व-महोरगादिएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा, णिग्गंथे पावयणे निस्संकिया निक्कंखिआ निन्वितिगिच्छा लद्धट्ठा गहिअट्ठा पच्छिअट्ठा अभिगतट्ठा विणिच्छियट्ठा, अट्ठिमिंजपेम्माणुरागरत्ता- 'अयमाउसो ! निग्गंथे पावयणे अटे, अयं परमटे, सेसे अणडे', ऊसियफलिहा अवंगुअदुवारा चियत्ततेउर-घरप्पवेसा, बहूहिं सीलव्वय५०. वासगा अड्डा विपुल.' हस्त । ५१. 'बहुधण...रयया' हस्त. नास्ति । ५२. पाणा दासी.' हस्तः । ५३. 'बहुजणस्स
अपरिभूता' हस्त नास्ति । ५४. पावा असहेज्जादेवासुरेहिं पि निग्गंथाओ' हस्त । 9. वसति- शयनासनं-भक्त-पान-भैषज वस्त्र-पात्रादि । यद्यपि न पर्याप्तधनः स्तोकादपि स्तोकं ददाति ।। 10. तस्मिन काले तस्मिन समये तनिकायां नगर्यां बहवः श्रमणोपासकाः परिवसन्ति आढ्या दिप्ता विस्तीर्ण
विपुलभवनशयनासनयानवाहनाकीर्णाः बहुधनबहुजातरूप(सुवर्ण)रजताः आयोगप्रयोगसम्प्रयुक्ताः विच्छितिविपुल-भक्तपानाः बहुदासीदासगोमहिषगवेलक[उरभ्र प्रभूताः बहुजनस्यापरिभवनीयाः अधिगतजीवाजीवाः उपलब्धपुन्यपापाः आश्रव-संवर-निर्जरा-क्रियाधिकरणबन्ध-मोक्षकुशलाः [आश्रवादिनां हेयोपादेयतास्वरूपवेदिनः] 11. असहाय्यदेवासुर-नाग-सुपर्ण-यक्ष-राक्षस-किन्नर-किंपुरुष [व्यन्तरविशेष]-गरुडध्वज[भवनपतिविशेषगान्धर्व
महोरगादिभिः [व्यन्तरविशेषैः] देवगणैः निर्ग्रन्थात् प्रवचनात् अनतिक्रमणीयाः, निर्ग्रन्थे प्रवचने निःशङ्किताः निष्काक्षिताः निर्विचिकित्साः लब्धार्थाः गृहितार्थाः पृष्टार्थाः अभिगतार्थाः विनिश्चितार्थाः अस्थिमज्जाप्रेमानुरागरक्ताः, [अस्थिमिञासु सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण जिनशासनगत-प्रेमानुरागेण वा रक्ताः] इदमायुष्मन् ! निर्ग्रन्थे प्रवचने अर्थः, अयं परमार्थः, शेषः अनर्थः उच्छितस्फटिकाः [मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसाः] अप्रावृतद्वाराः [सदृर्शनलाभेन न कुतोऽपि पाषण्डिकाद्विभ्यति, शोभनमार्ग-परिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति] चियत्तान्तःपुर-गृहप्रवेशाः [लोकानां प्रीतिकर एवान्तःपुरे गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्ते, नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेश:शिष्टजनप्रवेशनं येषां ते तथा, अनीर्ष्यालुताप्रतिपादनपरं इत्थं विशेषणमथवा त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चित्प्रवेशो यैस्ते तथा] बहुभिः शीलव्रत-गुणव्रत-विरमणप्रत्याख्यान-पौषधोपवासैः